76
VEDA MANTRAS VOL. 2 RCCS Ā Nō Bhadrāḥa................................................................ 1 Ṛjunītī Naḥa .................................................................... 3 Īśhāvāsyōpaniṣhat ........................................................... 4 Taittirīya Upaniṣhat Śhīkṣhāvallī ................................ 8 Taittirīya Upaniṣhat Bramhānandavallī .................... 17 Taittirīya Upaniṣhat Bhṛguvallī ................................. 25 Gaṇapati Sūktam........................................................... 31 Hiraṇyagarbhas Sūktam ............................................... 32 Trisupara Mantrāḥa .................................................... 34 Agni Sūktam .................................................................. 37 Mṛttikā Sūktam ............................................................. 38 Nāsadāsīt Sūktam ......................................................... 38 Navagraha Sūktam........................................................ 40 Svasti Sūktam................................................................ 46 Prōkṣhaṇa Mantrāḥa ..................................................... 47 Udaka Śhānti Mantrāḥa ............................................... 49 Sūryanamaskāra mantrāḥa ........................................... 51 Gaapati Prārthanā (krama pāṭhaa).......................... 55 Sarasvatī Prārthanā (krama pāṭhaa) ......................... 55 Gaapati Prārthanā (ghana pāṭhaa) .......................... 56 Sarasvatī Prārthanā (ghana pāṭhaa) ......................... 58 Gāyatrī Mantra (vikṛti pāṭhāḥa) .................................. 59 Karōti Rūpāṇi (ghana pāṭhaa) ................................... 61 Namas Sōmāya Cha (ghana pāṭhaa) ......................... 65 www Sai Veda net

VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

  • Upload
    others

  • View
    4

  • Download
    1

Embed Size (px)

Citation preview

Page 1: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

VEDA MANTRAS VOL. 2 RCCS

Ā Nō Bhadrāḥa ................................................................ 1

Ṛjunītī Naḥa .................................................................... 3

Īśhāvāsyōpaniṣhat ........................................................... 4

Taittirīya Upaniṣhat – Śhīkṣhāvallī ................................ 8

Taittirīya Upaniṣhat – Bramhānandavallī .................... 17

Taittirīya Upaniṣhat – Bhṛguvallī ................................. 25

Gaṇapati Sūktam ........................................................... 31

Hiraṇyagarbhas Sūktam ............................................... 32

Trisuparṇa Mantrāḥa .................................................... 34

Agni Sūktam .................................................................. 37

Mṛttikā Sūktam ............................................................. 38

Nāsadāsīt Sūktam ......................................................... 38

Navagraha Sūktam ........................................................ 40

Svasti Sūktam ................................................................ 46

Prōkṣhaṇa Mantrāḥa ..................................................... 47

Udaka Śhānti Mantrāḥa ............................................... 49

Sūryanamaskāra mantrāḥa ........................................... 51

Gaṇapati Prārthanā (krama pāṭhaḥa) .......................... 55

Sarasvatī Prārthanā (krama pāṭhaḥa) ......................... 55

Gaṇapati Prārthanā (ghana pāṭhaḥa) .......................... 56

Sarasvatī Prārthanā (ghana pāṭhaḥa) ......................... 58

Gāyatrī Mantra (vikṛti pāṭhāḥa) .................................. 59

Karōti Rūpāṇi (ghana pāṭhaḥa) ................................... 61

Namas Sōmāya Cha (ghana pāṭhaḥa) ......................... 65

ww

w S

ai V

eda

net

Page 2: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

INDEX Ā Nō Bhadrāḥa ................................................................ 1 Agni Sūktam .................................................................. 37 Gaṇapati Prārthanā (ghana pāṭhaḥa) .......................... 56 Gaṇapati Prārthanā (krama pāṭhaḥa) .......................... 55 Gaṇapati Sūktam ........................................................... 31 Gāyatrī Mantra (vikṛti pāṭhāḥa) .................................. 59 Hiraṇyagarbhas Sūktam ............................................... 32 Īśhāvāsyōpaniṣhat ........................................................... 4 Karōti Rūpāṇi (ghana pāṭhaḥa) ................................... 61 Mṛttikā Sūktam ............................................................. 38 Namas Sōmāya Cha (ghana pāṭhaḥa) ..................... 65 Nāsadāsīt Sūktam ......................................................... 38 Navagraha Sūktam ........................................................ 40 Prōkṣhaṇa Mantrāḥa ..................................................... 47 Ṛjunītī Naḥa .................................................................... 3 Sarasvatī Prārthanā (ghana pāṭhaḥa) ......................... 58 Sarasvatī Prārthanā (krama pāṭhaḥa) ......................... 55 Sūryanamaskāra mantrāḥa ........................................... 51 Svasti Sūktam ................................................................ 46 Taittirīya Upaniṣhat – Bhṛguvallī ................................. 25 Taittirīya Upaniṣhat – Bramhānandavallī .................... 17 Taittirīya Upaniṣhat – Śhīkṣhāvallī ................................ 8 Trisuparṇa Mantrāḥa .................................................... 34 Udaka Śhānti Mantrāḥa ............................................... 49 w

ww

Sai

Ved

a ne

t

Page 3: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

1

Ā Nō Bhadrāḥa

––––––––––––––––––––––– –––––––––––––––––––––––

[RV S 1-89 & SYVM 25-14 ; SYVK 27-18 (Kāñchī Pāṭhaḥa)]

ā nōō bhad’rā[hk]’ krata-vō yan’tu viśh’vatō (a)dab’dhāsō , apa-rītāsa , ud’bhida-ḥa |

dēvā nō yathā sadamid’vṛdhē ,

asan’nap’rāāyuvō rak’ṣhitārōō divēdi-vē || 1 ||

dēvānāām’ bhad’rā su-matir’ṛ-jūyatān’

dēvānāāṁ’ rātirabhi nō ni var’tatām |

dēvānāāṁ’ sakh’yamupa- sēdimā vayan’ dēvā na ,

āyu[fp]’ pra ti-ran’tu jīvasēē || 2 ||

tān’pūr’va-yā nividāā hūmahē vayam’ bhagam’m’

mit’ramadi-tin’ dak’ṣha-mas’ridham’m |

ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā saras’vatī

nas’ subhagā mayas’karate || 3 ||

tan’nō vātōō mayōbhu vāātu bhēṣhajan’

tan’mātā pṛ-thivī tat’pitād’ dyau-ḥu |

tad’grāvāāṇas’ sōmasutōō mayōbhuvas’tadaśh’vinā

śhṛṇutan’ dhiṣh’ṇyā yuvam || 4 ||

tamīśhāānañ’ jaga-tas’tas’thuṣhas’patin’n’ dhiyañ’jin’vamava-sē hūmahē vayam |

pūṣhā nō yathā vēda-sāmasad’vṛdhē rak’ṣhitā

pāyuradab’dhas’ svas’tayēē || 5 ||

Ā Nō Bhadrāḥa w

ww

Sai

Ved

a ne

t

Page 4: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

2

Ā Nō Bhadrāḥa

svas’ti na , in’drōō vṛd’dhaśh’ra-vās’

svas’ti na[fp]’ pūṣhā viśh’vavēēdā-ḥa |

svas’ti nas’tārk’ṣhyō , ariṣh’ṭanēmis’

svas’ti nō bṛhas’patir’dadhātu || 6 ||

pṛṣha-daśh’vā maruta[fp]’ pṛśh’ni-mātaraśh’

śhubhañ’yāvāānō vidathēēṣhu jag’ma-yaḥa |

ag’nijih’ vā mana-vas’ sūra-chak’ṣhasō

viśh’vēē nō dēvā , avasā ga-man’niha || 7 ||

bhad’raṅ’ kar’ṇēēbhiśh’ śhṛṇuyāma dēvā

bhad’ram’ paśh’yēmāk’ṣhabhir’r’yajat’rā-ḥa |

sthirairaṅ’gaiīs’tuṣh’ṭuvāṁ’sas’tanūbhir’vya-śhēma

dēvahi-tañ’ yadāyu-ḥu || 8 ||

śhatamin’nu śharadō , an’ti- dēvā yat’rāā

naśh’chak’rā jarasan’n’ tanūnāām |

put’rāsō yat’ra- pitarō bhavan’n’ti mā nōō

madh’yā rīīriṣhatāyur’gan’tōōḥo || 9 ||

adi-tir’dyauradi-tiran’tarik’ṣhamadi-tir’mātā sa pitā sa put’raḥa |

viśh’vēē dēvā , adi-ti[fp]’ pañ’cha janā ,

adi-tir’jātamadi-tir’janit’vam || 10 ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || w

ww

Sai

Ved

a ne

t

Page 5: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

3

Ṛjunītī Naḥa

––––––––––––––––––––––––– –––––––––––––––––––––

[RV S 1-90 (Kāñchī Pāṭhaḥa)]

ṛjunītī nō varu-ṇō mit’rō na-yatu vid’vā-ne |

ar’yamā dēvais’ sajōṣhāāḥa || 1 ||

tē hi vas’vō vasa-vānās’tē , ap’ra-mūrā mahōōbhiḥi |

vratā rak’ṣhan’tē viśh’vāhāā || 2 ||

tē , as’mabh’yaṁ’ śhar’ma-

yaṁ’san’namṛtā mar’tyēēbh’yaḥa |

bādha-mānā , apad’ dviṣha-ḥa || 3 ||

vi na[fp]’ pathas’ su-vitāya-

chiyan’tvin’drōō maruta-ḥa |

pūṣhā bhagō van’dyāāsaḥa || 4 ||

uta nō dhiyō gō , ag’rā[fp]’

pūṣhan’viṣh’ṇavēva-yāvaḥa |

kar’tāā nas’ svas’timata-ḥa || 5 ||

madhu vātāā , ṛtāyatē madhuk’ kṣharan’ti sin’dha-vaḥa |

mādh’vīīr’nas’ san’tvōṣha-dhī-ḥi || 6 ||

madhu nak’ta-mutōṣhasō

madhu-mat’pār’thi-vaṁ’ raja-ḥa |

madhud’ dyauras’tu na[fp]’ pitā || 7 ||

madhu-mān’nō vanas’patir’madhu-mā ,

as’tu sūr’ya-ḥa |

mādh’vīr’gāvōō bhavan’tu naḥa || 8 ||

Ṛjunītī Naḥa w

ww

Sai

Ved

a ne

t

Page 6: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

4

Īśhāvāsyōpaniṣhat

śhan’ nōō mit’raśh’ śhaṁ’ varu-ṇaśh’

śhan’ nōō bhavat’var’yamā | śhan’ na , in’drō bṛhas’patiśh’ śhan’ nō

viṣh’ṇu-ruruk’ramaḥa || 9 ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––––––––––––––––– –––––––––––––––––––––

[SYV – Kāṇva Śhākhā – Vārāṇasī style]

pūr’ṇamada[fp]’ pūr’ṇamidam’

pūr’ṇāt’pūr’ṇamudat’chyatē |

pūr’ṇas’ya pūr’ṇamādāya pūr’ṇamēvāvaśhiṣh’yatē |

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

īśhā vās’ya-midag’ge- sar’vañ’

yat’kiñ’ cha jagat’yāñ’ jaga-te |

tēnat’ tyak’tēna- bhuñ’jīthā mā gṛ-dha[hk]’ kas’yas’ svid’dhanam’m || 1 ||

kur’van’nēvēha kar’māāṇi

jijīviṣhēt’chhatag’ge- samāāḥa |

ēvan’ tvayi nān’yathētōō (a)s’ti na

kar’ma- lip’yatē narēē || 2 ||

asur’yā nāma tē lōkā , an’dhēna tamasāvṛ-tā-ḥa |

tāg’ges’tēp’ prēt’yābhigat’chhan’ti yē

kē chāāt’mahanō janāāḥa || 3 ||

Īśhāvāsyōpaniṣhat

ww

w S

ai V

eda

net

Page 7: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

5

Īśhāvāsyōpaniṣhat

anēējadēkam’ mana-sō javīīyō nainad’dēvā ,

āāp’nuvan’pūr’vamar’ṣha-te |

tad’dhāva-tō (a)n’yānat’yēēti tiṣh’ṭhat’tas’min’n’

napō māātariśh’vāā dadhāti || 4 ||

tadēējati tan’nēja-ti tad’dūrē tad’van’n’tikē |

tadan’taras’ya sar’vas’ya tadu

sar’vas’yās’ya bāh’yataḥa || 5 ||

yas’tu sar’vāāṇi bhūtān’yāt’man’nēvānupaśh’ya-ti |

sar’vabhūtēṣhu- chāt’mānan’ tatō

na vi ju-gup’satē || 6 ||

yas’min’tsar’vāāṇi

bhūtān’yāt’maivābhūūd’vijānataḥa |

tat’ra kō mōha[hk]’ kaśh’ śhōka- ,

ēkat’vama-nupaśh’ya-taḥa || 7 ||

sa par’ya-gāt’chhuk’rama-kāyamav’v’raṇa

mas’nāvirag’ge- śhud’dhamapāāpavid’dham |

kavir’ma-nīṣhī pa-ribhūs’ sva-yam’bhūr’

yāāthātath’yatō (a)r’thān’

vya-dadhāt’chhāśh’vatībh’yas’ samāābh’yaḥa || 8 ||

an’dhan’ tama[fp]’

pra vi-śhan’ti yē (a)vid’yāmupāsa-tē |

tatō bhūya- , iva tē tamō ya ,

u- vid’yāyāāg’ge- ratā-ḥa || 9 || ww

w S

ai V

eda

net

Page 8: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

6

Īśhāvāsyōpaniṣhat

an’yadēvāhur’vid’yayān’yadāāhuravid’yayā |

iti- śhuśh’ruma dhīrāāṇāñ’ yē

nas’tad’vi-chachak’ṣhirē || 10 ||

vid’yāñ’ chāvid’yāñ’

cha yas’tad’vēdōbhayag’ge- saha |

avid’yayā mṛt’yun’ tīrt’vā

vid’yayā (a)mṛta-maśh’nutē || 11 ||

an’dhan’ tama[fp]’ pravi-śhan’ti

yē (a)sam’m’bhūtimupāsa-tē |

tatō bhūya- , iva tē tamō ya ,

u sam’bhūūt’yāg’ge- ratā-ḥa || 12 ||

an’yadēvāhus’

sam’m’bhavādan’yadāāhurasam’m’bhavā-te |

iti- śhuśh’ruma dhīrāāṇāñ’ yē

nas’tad’vi-chachak’ṣhirē || 13 ||

sam’bhūūtiñ’ cha vināśhañ’

cha yas’tad’vēdōbhayag’ge- saha |

vināśhēna- mṛt’yun’ tīrt’vā

sam’bhūūt’yā (a)mṛta-maśh’nutē || 14 ||

hiraṇ’mayēēna pāt’rēēṇa

sat’yas’yāpi-hitam’ mukham’m |

tat’tvam’ pūūṣhan’napāvṛ-ṇu

sat’yadharm’m’māya dṛṣh’ṭayēē || 15 || ww

w S

ai V

eda

net

Page 9: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

7

Īśhāvāsyōpaniṣhat

pūṣhan’n’nēka , ṛṣhē yama sūr’yap’

prājāāpat’yav’ vyūūha raśh’mīn’

tsamūūha tējō yat’tēē rūpaṅ’

kal’yāāṇataman’ tat’tēē paśh’yāmi |

yō (a)sāvasau puru-ṣhas’ sō (a)hamas’mi || 16 ||

vāyurani-lamamṛtamathēdam’

bhas’māān’tag’ge- śharīīram |

3 kratōs’ smara- kṛtag’ges’ sma-rak’

kratōs’ smara- kṛtag’ges’ sma-ra || 17 ||

ag’nē naya- supathāā rāyē ,

as’mān’ viśh’vāāni dēva vayunāāni vid’vā-ne |

yuyōdh’yas’maj’ju-hurāṇamēnō bhūyiṣh’ṭhān’ tē

nama- , uk’tiṁ’ vidhēma || 18 ||

pūr’ṇamada[fp]’ pūr’ṇamidam’

pūr’ṇāt’pūr’ṇamudat’chyatē |

pūr’ṇas’ya pūr’ṇamādāya pūr’ṇamēvāvaśhiṣh’yatē |

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

ww

w S

ai V

eda

net

Page 10: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

8

Taittirīya Upaniṣhat – Śhīkṣhāvallī

––––––––– –––––––––

[KYV TA 7]

pūrvaśhāntipāṭhaḥa śhan’ nō mit’raśh’śhaṁ’ varuṇaḥa |

śhan’ nō bhavat’var’yamā | śhan’ na , in’drō bṛhas’patiḥi |

śhan’ nō viṣh’ṇururuk’ramaḥa |

namōb’ bram’haṇē | namas’tē vāyō |

tvamēvap’ prat’yak’ṣham’ bram’hāsi |

tvamēvap’ prat’yak’ṣham’ bram’ha vadiṣh’yāmi |

ṛtaṁ’ vadiṣh’yāmi | sat’yaṁ’ vadiṣh’yāmi | tan’māmavatu | tad’vak’tāramavatu | avatu mām | avatu vak’tāram’m | śhān’tiśh’ śhān’tiśh’ śhān’tiḥi || 1 ||

śhikṣhāśhāstrasaṅgrahaḥa śhīk’ṣhāṁ’ vyāākh’yās’yāmaḥa | var’ṇas’ svaraḥa |

māt’rā balam | sāma san’tānaḥa |

it’yuk’taśh’ śhīīk’ṣhādh’yāyaḥa || 2 ||

saṁhitōpāsanam saha nau yaśhaḥa | saha naub’ bram’havar’chasam | athātas’ sagm’hitāyā ,

upaniṣhadaṁ’ vyāākh’yās’yāmaḥa |

pañ’chas’vadhikaraṇēṣhu | adhilōkamadhij’yautiṣhamadhi

vid’yamadhip’rajamadh’yāt’mam |

Taittirīya Upaniṣhat – Śhīkṣhāvallī w

ww

Sai

Ved

a ne

t

Page 11: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

9

Taittirīya Upaniṣhat – Śhīkṣhāvallī

tā mahā sagm’hitā , it’yāchak’ṣhatē |

athādhilōkam | pṛthivī pūūr’varūpam |

dyaurut’tararūpam | ākāśhas’ san’dhiḥi || 3 ||

vāyus’ san’dhānam | it’yadhilōkam |

athādhij’yautiṣham | ag’ni[fp]’ pūūr’varūpam |

ādit’ya , ut’tararūpam | āpas’san’dhiḥi |

vaid’yutas’ san’dhānam |

it’yadhij’yautiṣham | athādhivid’yam |

āchār’ya[fp]’ pūūr’varūpam || 4 ||

an’tēvās’yut’tararūpam | vid’yā san’dhiḥi | pravachanagm’ san’dhānam |

it’yadhivid’yam | athādhip’rajam |

mātā pūūr’varūpam | pitōt’tararūpam | prajā san’dhiḥi | prajananagm’ san’dhānam | it’yadhip’rajam || 5 ||

athādh’yāt’mam | adharā hanu[fp]’ pūūr’varūpam |

ut’tarā hanurut’tararūpam |

vāk’san’dhiḥi | jih’vā san’dhānam | it’yadh’yāt’mam | itīmā mahāsagm’hitā-ḥa |

ya , ēvamētā mahāsagm’hitāv’ vyākh’yātā vēda | san’dhīyatēp’ prajayā paśhubhiḥi | bram’havar’chasēnān’nād’yēna suvar’gyēṇa lōkēna || 6 || w

ww

Sai

Ved

a ne

t

Page 12: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

10

Taittirīya Upaniṣhat – Śhīkṣhāvallī

mēdhā ādi-siddhyarthā-āvahantī-hōma-mantrāḥa yaśh’chhan’dasāmṛṣhabhō viśh’varūpaḥa |

chhan’dōbh’yō (a)dh’yamṛtāāt’sam’ babhūva |

sa mēn’drō mēdhayāās’ spṛṇōtu |

amṛtas’ya dēva dhāraṇō bhūyāsam |

śharīram’ mē vichar’ṣhaṇam |

jih’vā mē madhumat’tamā |

kar’ṇāābh’yām’ bhūri viśh’ruvam | bram’haṇa[hk]’

kōśhō (a)si mēdhayā (a)pihitaḥa |

śhrutam’ mē gōpāya | āvahan’tī vitan’vānā || 7 ||

kur’vāṇā (a)chīramāt’manaḥa |

vāsāgm’si mama gāvaśh’cha |

an’napānē cha sar’vadā | tatō mēśh’ śhriyamāvaha |

lōmaśhām’ paśhubhis’sahas’ svāhāā |

ā mā yan’tub’ bram’hachāriṇas’ svāhāā |

vi mā (ā)yan’tub’ bram’hachāriṇas’ svāhāā |

pra mā (ā)yan’tub’ bram’hachāriṇas’ svāhāā |

damāyan’tub’ bram’hachāriṇas’ svāhāā |

śhamāyan’tub’ bram’hachāriṇas’ svāhāā || 8 ||

yaśhō janē (a)sānis’ svāhāā |

śhrēyā-ne vas’yasō (a)sānis’ svāhāā |

tan’ tvā bhagap’ praviśhānis’ svāhāā |

sa mā bhagap’ praviśhas’ svāhāā | ww

w S

ai V

eda

net

Page 13: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

11

Taittirīya Upaniṣhat – Śhīkṣhāvallī

tas’min’n’ sahas’raśhākhē |

ni bhagāhan’ tvayi mṛjēs’ svāhāā |

yathā (ā)pa[fp]’ pravatā yan’ti |

yathā māsā , ahar’jaram |

ēvam’ mām’ bram’hachāriṇaḥa |

dhātarāyan’tu sar’vatas’ svāhāā |

prativēśhō (a)sip’ pra mā

bhāhip’ pra mā pad’yas’va || 9 ||

vyāhṛtyupāsanam bhūr’bhuvas’ suvariti vā ,

ētās’tis’rōv’ vyāhṛtayaḥa |

tāsāmu has’ smai tāñ’ chatur’thīm |

māhāchamas’ya[fp]’ pravēdayatē | maha , iti | tad’bram’ha | sa , āt’mā |

aṅ’gāān’yan’yā dēvatāāḥa | bhūriti vā , ayaṁ’ lōkaḥa |

bhuva , it’yan’tarik’ṣham | suvarit’yasau lōkaḥa || 10 ||

maha , it’yādit’yaḥa |

ādit’yēna vāva sar’vē lōkā mahīyan’tē |

bhūriti vā , ag’niḥi | bhuva , iti vāyuḥu |

suvarit’yādit’yaḥa | maha , iti chan’dramāāḥa |

chan’dramasā vāva sar’vāṇij’

jyōtīgm’ṣhi mahīyan’tē | bhūriti vā , ṛchaḥa |

bhuva , iti sāmāni | suvariti yajūgm’ṣhi || 11 || ww

w S

ai V

eda

net

Page 14: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

12

Taittirīya Upaniṣhat – Śhīkṣhāvallī

maha , itib’ bram’ha |

bram’haṇā vāva sar’vē vēdā mahīyan’tē |

bhūriti vaip’ prāṇaḥa | bhuva , it’yapānaḥa |

suvaritiv’ vyānaḥa | maha , it’yan’nam’m |

an’nēna vāva sar’vēēp’ prāṇā mahīyan’tē |

tā vā , ētāśh’chatas’raśh’chatur’dhā |

chatas’raśh’chatas’rōv’ vyāhṛtayaḥa | tā yō vēda |

sa vēdab’ bram’ha |

sar’vēē (a)s’mai dēvā balimāvahan’ti || 12 ||

manōmayatvādi-guṇaka-bramhōpāsanayā-svārājya-siddhiḥi sa ya , ēṣhōō (a)n’tarahṛdaya , ākāśhaḥa |

tas’min’nayam’ puruṣhō manōmayaḥa |

amṛtō hiraṇ’mayaḥa | an’tarēṇa tālukē |

ya , ēṣhas’ stana , ivāvalam’batē | sēēn’drayōniḥi |

yat’rāsau kēśhān’tō vivar’tatē |

vyapōh’ya śhīr’ṣhakapālē |

bhūrit’yag’naup’ pratitiṣh’ṭhati | bhuva , iti vāyau || 13 ||

suvarit’yādit’yē | maha , itib’ bram’haṇi |

āp’nōtis’ svārāāj’yam | āp’nōti manasas’patim’m | vāk’patiśh’chak’ṣhuṣh’patiḥi | śhrōt’rapatir’vij’ñānapatiḥi |

ētat’tatō bhavati | ākāśhaśharīram’ bram’ha |

sat’yāt’map’ prāṇārāmam’ mana , ānan’dam | ww

w S

ai V

eda

net

Page 15: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

13

Taittirīya Upaniṣhat – Śhīkṣhāvallī

śhān’tisamṛd’dhamamṛtam’m |

itip’ prāchīnayōg’yōpāās’sva || 14 ||

pṛthivyādyupādhika-pañchabramhōpāsanam

pṛthiv’yan’tarik’ṣhan’ dyaur’diśhō (a)vān’taradiśhā-ḥa |

ag’nir’vāyurādit’yaśh’chan’dramā nak’ṣhat’rāṇi | āpa , ōṣhadhayō vanas’pataya , ākāśha , āt’mā | it’yadhibhūtam | athādh’yāt’mam |

prāṇōv’ vyānō (a)pāna , udānas’samānaḥa | chak’ṣhuśh’śhrōt’ram’ manō vāk’tvake | char’ma māgm’sag’ges’ snāvās’thi maj’jā |

ētadadhividhāya , ṛṣhiravōchate | pāṅ’ktaṁ’ vā , idagm’ sar’vam’m |

pāṅ’ktēnaiva pāṅ’ktag’ges’ spṛṇōtīti || 15 ||

praṇavōpāsanam ōmitib’ bram’ha | ōmitīdagm’ sar’vam’m | ōmit’yētadanukṛti has’ sma vā ,

ap’yōśh’ śhrāvayēt’yāśh’rāvayan’ti |

ōmiti sāmāni gāyan’ti | ōgm’ śhōmiti śhas’trāṇi śhagm’san’ti | ōmit’yadh’var’yu[fp]’ pratigaram’ pratigṛṇāti | ōmitib’ bram’hāp’ prasauti | ōmit’yag’nihōt’ramanujānāti |

ōmitib’ brām’haṇa[fp]’ pravak’ṣhyan’nāhab’ bram’hōpāāp’navānīti |

bram’haivōpāāp’nōti || 16 || ww

w S

ai V

eda

net

Page 16: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

14

Taittirīya Upaniṣhat – Śhīkṣhāvallī

svādhyāya-praśhaṁsā

ṛtañ’ chas’ svādh’yāyap’ravachanē cha |

sat’yañ’ chas’ svādh’yāyap’ravachanē cha |

tapaśh’chas’ svādh’yāyap’ravachanē cha |

damaśh’chas’ svādh’yāyap’ravachanē cha |

śhamaśh’chas’ svādh’yāyap’ravachanē cha |

ag’nayaśh’chas’ svādh’yāyap’ravachanē cha |

ag’nihōt’rañ’ chas’ svādh’yāyap’ravachanē cha |

atithayaśh’chas’ svādh’yāyap’ravachanē cha |

mānuṣhañ’ chas’ svādh’yāyap’ravachanē cha |

prajā chas’ svādh’yāyap’ravachanē cha |

prajanaśh’chas’ svādh’yāyap’ravachanē cha |

prajātiśh’chas’ svādh’yāyap’ravachanē cha |

sat’yamiti sat’yavachā rāthītaraḥa | tapa , iti tapōnit’ya[fp]’ pauruśhiṣh’ṭiḥi |

svādh’yāyap’ravachanē , ēvēti nākō maud’ gal’yaḥa | tad’dhi tapas’tad’dhi tapaḥa || 17 ||

bramhajñāna-prakāśhaka-mantrāḥa ahaṁ’ vṛk’ṣhas’ya rērivā |

kīr’ti[fp]’ pṛṣh’ṭhaṅ’ girēriva |

ūr’dhvapavit’rō vājinīvas’ svamṛtamas’mi | draviṇagm’ savar’chasam | sumēdhā , amṛtōk’ṣhitaḥa |

itit’ triśhaṅ’kōr’vēdānuvachanam || 18 || w

ww

Sai

Ved

a ne

t

Page 17: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

15

Taittirīya Upaniṣhat – Śhīkṣhāvallī

śhiṣhyānuśhāsanam vēdamanūch’yāchār’yō (a)n’tēvāsinamanuśhās’ti | sat’yaṁ’ vada | dhar’mañ’ chara |

svādh’yāyāān’māp’ pramadaḥa |

āchār’yāyap’ priyan’ dhanamāhṛt’yap’ prajātan’tum’ māv’ vyavat’chhēt’sī-ḥi |

sat’yān’nap’ pramaditav’yam | dhar’mān’nap’ pramaditav’yam |

kuśhalān’nap’ pramaditav’yam | bhūt’yainap’ pramaditav’yam | svādh’yāyap’ravachanābh’yān’

nap’ pramaditav’yam || 19 ||

dēvapitṛkār’yābh’yān’ nap’ pramaditav’yam | mātṛdēvō bhava | pitṛdēvō bhava |

āchār’yadēvō bhava | atithidēvō bhava |

yān’yanavad’yāni kar’māṇi | tāni sēvitav’yāni |

nō , itarāṇi | yān’yas’mākagm’ sucharitāni |

tānit’ tvayōpās’yāni || 20 ||

nō , itarāṇi |

yē kē chās’mat’chhrēyāgm’sōb’ brām’haṇā-ḥa |

tēṣhān’ tvayā (ā)sanēnap’ praśh’vasitav’yam |

śhrad’dhayā dēyam | aśh’rad’dhayā (a)dēyam | śhriyā dēyam | hriyā dēyam | bhiyā dēyam | saṁ’vidā dēyam | w

ww

Sai

Ved

a ne

t

Page 18: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

16

Taittirīya Upaniṣhat – Śhīkṣhāvallī

atha yadi tē kar’mavichikit’sā vā vṛt’tavichikit’sā vās’ syā-te || 21 ||

yē tat’rab’ brām’haṇāās’sam’mar’śhinaḥa |

yuk’tā , āyuk’tā-ḥa | alūk’ṣhā dhar’makāmās’syuḥu |

yathā tē tat’ra var’tēran’ne | tathā tat’ra var’tēthā-ḥa |

athābh’yāākh’yātēṣhu |

yē tat’rab’ brām’haṇāās’ sam’mar’śhinaḥa |

yuk’tā , āyuk’tā-ḥa | alūk’ṣhā dhar’makāmās’ syuḥu |

yathā tē tēṣhu var’tēran’ne | tathā tēṣhu var’tēthā-ḥa |

ēṣha , ādēśhaḥa | ēṣha , upadēśhaḥa |

ēṣhā vēdōpaniṣhate | ētadanuśhāsanam | ēvamupāsitav’yam | ēvamu chaitadupās’yam || 22 ||

uttaraśhāntipāṭhaḥa śhan’ nō mit’raśh’śhaṁ’ varuṇaḥa |

śhan’ nō bhavat’var’yamā | śhan’ na , in’drō bṛhas’patiḥi |

śhan’ nō viṣh’ṇururuk’ramaḥa |

namōb’ bram’haṇē | namas’tē vāyō |

tvamēvap’ prat’yak’ṣham’ bram’hāsi |

tvāmēvap’ prat’yak’ṣham’ bram’hāvādiṣham |

ṛtamavādiṣham | sat’yamavādiṣham |

tan’māmāvī-te | tad’vak’tāramāvī-te |

āvīn’mām | āvīīd’vak’tāram’m || 23 ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || ww

w S

ai V

eda

net

Page 19: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

17

Taittirīya Upaniṣhat – Bramhānandavallī

––––– –––––

[KYV TA 8]

śhāntipāṭhaḥa saha nāvavatu | saha nau bhunak’tu |

saha vīr’yaṅ’ karavāvahai |

tējas’vi nāvadhītamas’tu mā vid’viṣhāvahaiī | śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

upaniṣhatsārasaṅgrahaḥa bram’havidāāp’nōti param’m | tadēṣhā (a)bh’yuk’tā |

sat’yañ’ jñānamanan’tam’ bram’ha |

yō vēda nihitaṅ’ guhāyām’ paramēv’ vyōman’ne |

sōō (a)śh’nutē sar’vān’ kāmāān’saha | bram’haṇā vipaśh’chitēti |

tas’mād’vā , ētas’mādāt’mana , ākāśhas’sam’bhūtaḥa |

ākāśhād’vāyuḥu | vāyōrag’niḥi |

ag’nērāpaḥa | ad’bhya[fp]’ pṛthivī |

pṛthiv’yā , ōṣhadhayaḥa | ōṣhadhībh’yō (a)n’nam’m |

an’nāt’puruṣhaḥa |

sa vā , ēṣha puruṣhō (a)n’narasamayaḥa |

tas’yēdamēva śhiraḥa | ayan’ dak’ṣhiṇa[fp]’ pak’ṣhaḥa |

ayamut’tara[fp]’ pak’ṣhaḥa | ayamāt’māā | idam’ put’chham’ pratiṣh’ṭhā |

tadap’yēṣhaśh’ śhlōkō bhavati || 1 ||

Taittirīya Upaniṣhat – Bramhānandavallī w

ww

Sai

Ved

a ne

t

Page 20: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

18

Taittirīya Upaniṣhat – Bramhānandavallī

pañchakōśha-vivaraṇam an’nād’vaip’ prajā[fp]’ prajāyan’tē |

yā[hk]’ kāśh’cha pṛthivīgeśh’ śhritā-ḥa |

athō , an’nēnaiva jīvan’ti | athainadapi yan’tyan’tataḥa | an’nagm’ hi bhūtānāñ’ jyēṣh’ṭham’m |

tas’māāt’ sar’vauṣhadhamuch’yatē | sar’vaṁ’ vai tē (a)n’namāp’nuvan’ti | yē (a)n’nam’ bram’hōpāsatē |

an’nagm’ hi bhūtānāñ’ jyēṣh’ṭham’m |

tas’māāt’ sar’vauṣhadhamuch’yatē |

an’nāād’bhūtāni jāyan’tē | jātān’yan’nēna var’dhan’tē |

ad’yatē (a)t’ti cha bhūtāni |

tas’mādan’nan’ taduch’yata , iti | tas’mād’vā , ētas’mādan’narasamayā-te |

an’yō (a)n’tara , āt’māāp’ prāṇamayaḥa |

tēnaiṣha pūr’ṇaḥa | sa vā , ēṣha puruṣhavidha , ēva |

tas’ya puruṣhavidhatām | an’vayam’ puruṣhavidhaḥa | tas’yap’ prāṇa , ēva śhiraḥa | vyānō dak’ṣhiṇa[fp]’ pak’ṣhaḥa |

apāna , ut’tara[fp]’ pak’ṣhaḥa | ākāśha , āt’mā | pṛthivī put’chham’ pratiṣh’ṭhā |

tadap’yēṣhaśh’ śhlōkō bhavati || 2 || ww

w S

ai V

eda

net

Page 21: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

19

Taittirīya Upaniṣhat – Bramhānandavallī

prāṇan’ dēvā , anup’rāṇan’ti |

manuṣh’yāā[fp]’ paśhavaśh’cha yē |

prāṇō hi bhūtānāmāyuḥu |

tas’māāt’ sar’vāyuṣhamuch’yatē |

sar’vamēva ta , āyur’yan’ti |

yēp’ prāṇam’ bram’hōpāsatē |

prāṇō hi bhūtānāmāyuḥu | tas’māt’ sar’vāyuṣhamuch’yata , iti |

tas’yaiṣha , ēva śhārīra , āt’mā | ya[fp]’ pūr’vas’ya |

tas’mād’vā , ētas’māāt’ prāṇamayā-te |

an’yō (a)n’tara , āt’mā manōmayaḥa |

tēnaiṣha pūr’ṇaḥa | sa vā , ēṣha puruṣhavidha , ēva |

tas’ya puruṣhavidhatām | an’vayam’ puruṣhavidhaḥa | tas’ya yajurēva śhiraḥa | ṛg’dak’ṣhiṇa[fp]’ pak’ṣhaḥa |

sāmōt’tara[fp]’ pak’ṣhaḥa | ādēśha , āt’mā |

athar’vāṅ’girasa[fp]’ put’chham’ pratiṣh’ṭhā |

tadap’yēṣhaśh’ śhlōkō bhavati || 3 ||

yatō vāchō nivar’tan’tē | ap’rāāp’ya manasā saha | ānan’dam’ bram’haṇō vid’vā-ne |

na bibhēti kadāchanēti |

tas’yaiṣha , ēva śhārīra , āt’mā | ya[fp]’ pūr’vas’ya |

tas’mād’vā , ētas’māān’manōmayā-te |

an’yō (a)n’tara , āt’mā vij’ñānamayaḥa | ww

w S

ai V

eda

net

Page 22: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

20

Taittirīya Upaniṣhat – Bramhānandavallī

tēnaiṣha pūr’ṇaḥa | sa vā , ēṣha puruṣhavidha , ēva |

tas’ya puruṣhavidhatām | an’vayam’ puruṣhavidhaḥa | tas’yaśh’ śhrad’dhaiva śhiraḥa |

ṛtan’ dak’ṣhiṇa[fp]’ pak’ṣhaḥa |

sat’yamut’tara[fp]’ pak’ṣhaḥa | yōga , āt’mā | maha[fp]’ put’chham’ pratiṣh’ṭhā |

tadap’yēṣhaśh’ śhlōkō bhavati || 4 ||

vij’ñānañ’ yaj’ñan’ tanutē | kar’māṇi tanutē (a)pi cha |

vij’ñānan’ dēvās’sar’vēē |

bram’haj’ jyēṣh’ṭhamupāsatē |

vij’ñānam’ bram’ha chēd’vēda | tas’māt’chēn’nap’ pramād’yati |

śharīrē pāp’manō hit’vā | sar’vān’kāmān’samaśh’nuta , iti |

tas’yaiṣha , ēva śhārīra , āt’mā | ya[fp]’ pūr’vas’ya | tas’mād’vā , ētas’mād’vij’ñānamayā-te |

an’yō (a)n’tara , āt’mā (ā)nan’damayaḥa | tēnaiṣha pūr’ṇaḥa | sa vā , ēṣha puruṣhavidha , ēva |

tas’ya puruṣhavidhatām | an’vayam’ puruṣhavidhaḥa | tas’yap’ priyamēva śhiraḥa |

mōdō dak’ṣhiṇa[fp]’ pak’ṣhaḥa | pramōda , ut’tara[fp]’ pak’ṣhaḥa | ānan’da , āt’mā |

bram’ha put’chham’ pratiṣh’ṭhā |

tadap’yēṣhaśh’ śhlōkō bhavati || 5 || ww

w S

ai V

eda

net

Page 23: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

21

Taittirīya Upaniṣhat – Bramhānandavallī

asan’nēva sa bhavati | asad’bram’hēti vēda chē-te |

as’tib’ bram’hēti chēd’vēda |

san’tamēnan’ tatō viduriti |

tas’yaiṣha , ēva śhārīra , āt’mā |

ya[fp]’ pūr’vas’ya | athātō (a)nup’raśh’nā-ḥa |

utāvid’vānamuṁ’ lōkam’ prēt’ya |

kaśh’chana gat’chhatī3 |

āhō vid’vānamuṁ’ lōkam’ prēt’ya |

kaśh’chit’samaśh’nutā3 , u | sō (a)kāmayata |

bahus’ syām’ prajāyēyēti | sa tapō (a)tap’yata | sa tapas’tap’tvā | idagm’ sar’vamasṛjata | yadidaṅ’ kiñ’cha | tat’sṛṣh’ṭvā |

tadēvānup’rāviśhate | tadanup’raviśh’ya |

sat’chat’ tyat’chābhavate |

niruk’tañ’ chāniruk’tañ’ cha |

nilayanañ’ chānilayanañ’ cha |

vij’ñānañ’ chāvij’ñānañ’ cha | sat’yañ’ chānṛtañ’ cha sat’yamabhavate | yadidaṅ’ kiñ’cha | tat’sat’yamit’yāchak’ṣhatē |

tadap’yēṣhaśh’ śhlōkō bhavati || 6 ||

abhaya-pratiṣhṭhā asad’vā , idamag’ra , āsī-te | tatō vai sadajāyata | tadāt’mānag’ges’ svayamakuruta | tas’māt’tat’sukṛtamuch’yata , iti | w

ww

Sai

Ved

a ne

t

Page 24: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

22

Taittirīya Upaniṣhat – Bramhānandavallī

yad’vai tat’ sukṛtam | rasō vai saḥa | rasag’geh’ hyēvāyaṁ’ lab’dhvā (ā)nan’dī bhavati |

kōh’ hyēvān’yāāt’ka[fp]’ prāṇ’yā-te | yadēṣha , ākāśha , ānan’dō nas’ syā-te |

ēṣhah’ hyēvā (ā)nan’dayāti |

yadāh’ hyēvaiṣha , ētas’min’nadṛśh’yē (a)nāt’myē (a)niruk’tē (a)nilayanē (a)bhayam’ pratiṣh’ṭhāṁ’ vin’datē |

atha sō (a)bhayaṅ’ gatō bhavati |

yadāh’ hyēvaiṣha , ētas’min’nudaraman’taraṅ’ kurutē | atha tas’ya bhayam’ bhavati | tat’tvēva bhayaṁ’ viduṣhō (a)man’vānas’ya |

tadap’yēṣhaśh’ śhlōkō bhavati || 7 ||

bramhānanda-mīmāṁsā

bhīṣhā (a)s’mād’vāta[fp]’ pavatē | bhīṣhōdēti sūr’yaḥa | bhīṣhā (a)s’mādag’niśh’chēn’draśh’cha | mṛt’yur’dhāvati pañ’chama , iti |

saiṣhā (ā)nan’das’ya mīmāgm’sā bhavati | yuvās’ syāt’sādhuyuvā (a)dh’yāyakaḥa |

āśhiṣh’ṭhō dṛḍhiṣh’ṭhō baliṣh’ṭhaḥa |

tas’yēyam’ pṛthivī sar’vā vit’tas’ya pūr’ṇās’ syā-te |

sa , ēkō mānuṣha , ānan’daḥa |

tē yē śhatam’ mānuṣhā , ānan’dā-ḥa || ww

w S

ai V

eda

net

Page 25: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

23

Taittirīya Upaniṣhat – Bramhānandavallī

sa , ēkō manuṣh’yagan’dhar’vāṇāmānan’daḥa | śhrōt’riyas’ya chākāmahatas’ya |

tē yē śhatam’ manuṣh’yagan’dhar’vāṇāmānan’dā-ḥa |

sa , ēkō dēvagan’dhar’vāṇāmānan’daḥa |

śhrōt’riyas’ya chākāmahatas’ya |

tē yē śhatan’ dēvagan’dhar’vāṇāmānan’dā-ḥa |

sa , ēka[fp]’ pitṛṇāñ’ chiralōkalōkānāmānan’daḥa |

śhrōt’riyas’ya chākāmahatas’ya |

tē yē śhatam’ pitṛṇāñ’ chiralōkalōkānāmānan’dā-ḥa |

sa , ēka , ājānajānān’ dēvānāmānan’daḥa ||

śhrōt’riyas’ya chākāmahatas’ya |

tē yē śhatamājānajānān’ dēvānāmānan’dā-ḥa |

sa , ēka[hk]’ kar’madēvānān’ dēvānāmānan’daḥa | yē kar’maṇā dēvānapiyan’ti |

śhrōt’riyas’ya chākāmahatas’ya |

tē yē śhataṅ’ kar’madēvānān’ dēvānāmānan’dā-ḥa |

sa , ēkō dēvānāmānan’daḥa |

śhrōt’riyas’ya chākāmahatas’ya |

tē yē śhatan’ dēvānāmānan’dā-ḥa | sa , ēka , in’dras’yā (ā)nan’daḥa ||

śhrōt’riyas’ya chākāmahatas’ya | tē yē śhatamin’dras’yā (ā)nan’dā-ḥa |

sa , ēkō bṛhas’patērānan’daḥa | śhrōt’riyas’ya chākāmahatas’ya | w

ww

Sai

Ved

a ne

t

Page 26: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

24

Taittirīya Upaniṣhat – Bramhānandavallī

tē yē śhatam’ bṛhas’patērānan’dā-ḥa |

sa , ēka[fp]’ prajāpatērānan’daḥa | śhrōt’riyas’ya chākāmahatas’ya |

tē yē śhatam’ prajāpatērānan’dā-ḥa | sa , ēkōb’ bram’haṇa , ānan’daḥa | śhrōt’riyas’ya chākāmahatas’ya ||

sa yaśh’chāyam’ puruṣhē | yaśh’chāsāvādit’yē |

sa , ēkaḥa | sa ya , ēvaṁ’vite | as’māl’lōkāt’prēt’ya |

ētaman’namayamāt’mānamupasaṅ’krāmati |

ētam’ prāṇamayamāt’mānamupasaṅ’krāmati |

ētam’ manōmayamāt’mānamupasaṅ’krāmati |

ētaṁ’ vij’ñānamayamāt’mānamupasaṅ’krāmati |

ētamānan’damayamāt’mānamupasaṅ’krāmati |

tadap’yēṣhaśh’ śhlōkō bhavati || 8 ||

yatō vāchō nivar’tan’tē | ap’rāāp’ya manasā saha | ānan’dam’ bram’haṇō vid’vā-ne | na bibhēti kutaśh’chanēti |

ētagm’ ha vāva na tapati | kimahagm’ sādhu nākaravam | kimaham’ pāpamakaravamiti |

sa ya , ēvaṁ’ vid’vānētē , āt’mānag’ges’ spṛṇutē |

ubhēh’ hyēvaiṣha , ētē , āt’mānag’ges’ spṛṇutē | ya , ēvaṁ’ vēda | it’yupaniṣhate || 9 || (saha nāvavatu…)

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || ww

w S

ai V

eda

net

Page 27: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

25

Taittirīya Upaniṣhat – Bhṛguvallī

–––––––––– ––––––––––

[KYV TA 9]

śhāntipāṭhaḥa saha nāvavatu | saha nau bhunak’tu |

saha vīr’yaṅ’ karavāvahai |

tējas’vi nāvadhītamas’tu mā vid’viṣhāvahaiī | śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

bramhajijñāsā bhṛgur’vai vāruṇiḥi | varuṇam’ pitaramupasasāra |

adhīhi bhagavōb’ bram’hēti | tas’mā , ētat’prōvācha | an’nam’ prāṇañ’ chak’ṣhuśh’śhrōt’ram’

manō vāchamiti |

tagm’ hōvācha | yatō vā , imāni bhūtāni jāyan’tē | yēna jātāni jīvan’ti | yat’prayan’tyabhisaṁ’viśhan’ti | tad’vijij’ñāsas’va |

tad’bram’hēti | sa tapō (a)tap’yata | sa tapas’tap’tvā || 1 ||

pañchakōśhāntas sthita-bramhanirūpaṇam an’nam’ bram’hētiv’ vyajānā-te |

an’nād’dhyēva khal’vimāni bhūtāni jāyan’tē |

an’nēna jātāni jīvan’ti | an’nam’ prayan’tyabhisaṁ’viśhan’tīti | tad’vij’ñāya | punarēva varuṇam’ pitaramupasasāra |

adhīhi bhagavōb’ bram’hēti | tagm’ hōvācha | tapasāb’ bram’ha vijij’ñāsas’va | tapōb’ bram’hēti |

sa tapō (a)tap’yata | sa tapas’tap’tvā || 2 ||

Taittirīya Upaniṣhat – Bhṛguvallī w

ww

Sai

Ved

a ne

t

Page 28: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

26

Taittirīya Upaniṣhat – Bhṛguvallī

prāṇōb’ bram’hētiv’ vyajānā-te |

prāṇād’dhyēva khal’vimāni bhūtāni jāyan’tē |

prāṇēna jātāni jīvan’ti |

prāṇam’ prayan’tyabhisaṁ’viśhan’tīti |

tad’vij’ñāya | punarēva varuṇam’ pitaramupasasāra |

adhīhi bhagavōb’ bram’hēti | tagm’ hōvācha |

tapasāb’ bram’ha vijij’ñāsas’va | tapōb’ bram’hēti |

sa tapō (a)tap’yata | sa tapas’tap’tvā || 3 ||

manōb’ bram’hētiv’ vyajānā-te |

manasōh’ hyēva khal’vimāni bhūtāni jāyan’tē |

manasā jātāni jīvan’ti | mana[fp]’ prayan’tyabhisaṁ’viśhan’tīti |

tad’vij’ñāya | punarēva varuṇam’ pitaramupasasāra |

adhīhi bhagavōb’ bram’hēti | tagm’ hōvācha |

tapasāb’ bram’ha vijij’ñāsas’va | tapōb’ bram’hēti |

sa tapō (a)tap’yata | sa tapas’tap’tvā || 4 ||

vij’ñānam’ bram’hētiv’ vyajānā-te |

vij’ñānād’dhyēva khal’vimāni bhūtāni jāyan’tē |

vij’ñānēna jātāni jīvan’ti |

vij’ñānam’ prayan’tyabhisaṁ’viśhan’tīti |

tad’vij’ñāya | punarēva varuṇam’ pitaramupasasāra |

adhīhi bhagavōb’ bram’hēti | tagm’ hōvācha |

tapasāb’ bram’ha vijij’ñāsas’va | tapōb’ bram’hēti |

sa tapō (a)tap’yata | sa tapas’tap’tvā || 5 || ww

w S

ai V

eda

net

Page 29: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

27

Taittirīya Upaniṣhat – Bhṛguvallī

ānan’dōb’ bram’hētiv’ vyajānā-te |

ānan’dād’dhyēva khal’vimāni bhūtāni jāyan’tē |

ānan’dēna jātāni jīvan’ti |

ānan’dam’ prayan’tyabhisaṁ’viśhan’tīti |

saiṣhā bhāār’gavī vāruṇī vid’yā |

paramēv’ vyōman’pratiṣh’ṭhitā | ya , ēvaṁ’ vēdap’ pratitiṣh’ṭhati |

an’navānan’nādō bhavati |

mahān’bhavatip’ prajayā

paśhubhir’bram’havar’chasēna |

mahān’kīr’tyā || 6 ||

anna-bramhōpāsanam an’nan’ na nin’dyā-te | tad’vratam |

prāṇō vā , an’nam’m | śharīraman’nādam |

prāṇē śharīram’ pratiṣh’ṭhitam |

śharīrēp’ prāṇa[fp]’ pratiṣh’ṭhitaḥa |

tadētadan’naman’nēp’ pratiṣh’ṭhitam | sa ya , ētadan’naman’nēp’

pratiṣh’ṭhitaṁ’ vēdap’ pratitiṣh’ṭhati | an’navānan’nādō bhavati |

mahān’bhavatip’ prajayā

paśhubhir’bram’havar’chasēna |

mahān’kīr’tyā || 7 ||

an’nan’ na parichak’ṣhīta | tad’vratam | ww

w S

ai V

eda

net

Page 30: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

28

Taittirīya Upaniṣhat – Bhṛguvallī

āpō vā , an’nam’m | jyōtiran’nādam |

ap’suj’ jyōti[fp]’ pratiṣh’ṭhitam | jyōtiṣh’yāpa[fp]’ pratiṣh’ṭhitā-ḥa | tadētadan’naman’nēp’ pratiṣh’ṭhitam | sa ya , ētadan’naman’nēp’

pratiṣh’ṭhitaṁ’ vēdap’ pratitiṣh’ṭhati | an’navānan’nādō bhavati |

mahān’bhavatip’ prajayā

paśhubhir’bram’havar’chasēna |

mahān’kīr’tyā || 8 ||

an’nam’ bahu kur’vīta | tad’vratam |

pṛthivī vā , an’nam’m | ākāśhōō (a)n’nādaḥa |

pṛthiv’yāmākāśha[fp]’ pratiṣh’ṭhitaḥa |

ākāśhē pṛthivīp’ pratiṣh’ṭhitā |

tadētadan’naman’nēp’ pratiṣh’ṭhitam | sa ya , ētadan’naman’nēp’

pratiṣh’ṭhitaṁ’ vēdap’ pratitiṣh’ṭhati | an’navānan’nādō bhavati |

mahān’bhavatip’ prajayā

paśhubhir’bram’havar’chasēna |

mahān’kīr’tyā || 9 ||

sadāchāra-pradarśhanam | bramhānanda-anubhavaḥa na kañ’chana vasataup’ prat’yāchak’ṣhīta | tad’vratam | tas’mād’yayā kayā cha vidhayā

bah’van’nam’ prāp’nuyā-te | ww

w S

ai V

eda

net

Page 31: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

29

Taittirīya Upaniṣhat – Bhṛguvallī

arādh’yas’mā , an’namit’yāchak’ṣhatē |

ētad’vai mukhatōō (a)n’nagm’ rād’dham |

mukhatō (a)s’mā , an’nagm’ rādh’yatē |

ētad’vai madh’yatōō (a)n’nagm’ rād’dham |

madh’yatō (a)s’mā , an’nagm’ rādh’yatē |

ētad’vā , an’tatōō (a)n’nagm’ rād’dham |

an’tatō (a)s’mā , an’nagm’ rādh’yatē |

ya , ēvaṁ’ vēda | kṣhēma , iti vāchi |

yōgak’ṣhēma , itip’ prāṇāpānayō-ḥo |

kar’mēti has’tayō-ḥo | gatiriti pādayō-ḥo |

vimuk’tiriti pāyau | iti mānuṣhīīs’samāj’ñā-ḥa | atha daivī-ḥi | tṛp’tiriti vṛṣh’ṭau | balamiti vid’yuti | yaśha , iti paśhuṣhu | jyōtiriti nak’ṣhat’rēṣhu |

prajātiramṛtamānan’da , it’yupas’thē | sar’vamit’yākāśhē | tat’pratiṣh’ṭhēt’yupāsīta |

pratiṣh’ṭhāvān’bhavati | tan’maha , it’yupāsīta | mahān’bhavati | tan’mana , it’yupāsīta |

mānavān’bhavati | tan’nama , it’yupāsīta |

nam’yan’tēē (a)s’mai kāmā-ḥa | tad’bram’hēt’yupāsīta | bram’havān’bhavati | tad’bram’haṇa[fp]’ parimara , it’yupāsīta | par’yēṇam’ mriyan’tēd’

dviṣhan’tas’sapat’nā-ḥa | ww

w S

ai V

eda

net

Page 32: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

30

Taittirīya Upaniṣhat – Bhṛguvallī

pari yēē (a)p’riyāāb’ bhrātṛv’yā-ḥa |

sa yaśh’chāyam’ puruṣhē | yaśh’chāsāvādit’yē |

sa , ēkaḥa | sa ya , ēvaṁ’ vite | as’māl’lōkāt’prēt’ya |

ētaman’namayamāt’mānamupasaṅ’kram’ya | ētam’ prāṇamayamāt’mānamupasaṅ’kram’ya | ētam’ manōmayamāt’mānamupasaṅ’kram’ya | ētaṁ’ vij’ñānamayamāt’mānamupasaṅ’kram’ya | ētamānan’damayamāt’mānamupasaṅ’kram’ya |

imānl’lōkān’kāmān’nī kāmarūp’yanusañ’charan’ne |

ētat’sāma gāyan’nās’tē | hā3 , vu hā3 , vu hā3 , vu | ahaman’namahaman’namahaman’nam |

ahaman’nādō3 , ōhaman’nādō3 , ōhaman’nādaḥa |

ahag’geśh’ śhlōkakṛdahag’geśh’

śhlōkakṛdahag’geśh’ śhlōkakṛte |

ahamas’mip’ prathamajā , ṛtā3 , sya |

pūr’van’ dēvēbh’yō , amṛtas’ya nā3 , bhāāyi |

yō mā dadāti sa , idēva mā3 , vāāḥa |

ahaman’naman’namadan’tamā3 , dmi |

ahaṁ’ viśh’vam’ bhuvanamabh’yabhavām |

suvar’naj’ jyōtīīḥi | ya , ēvaṁ’ vēda | it’yupaniṣhate || 10 || (saha nāvavatu…)

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

ww

w S

ai V

eda

net

Page 33: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

31

Gaṇapati Sūktam

–––––––––––––––––––––– ––––––––––––––––––––––

[(1) RV S 8-81-1 to 9 (2) RV S 2-23-1 (3) RV S 10-112-9&10 (Śhṛṅgērī Pāṭhaḥa)]

ā tū na , in’drak’ kṣhuman’tañ’ñ’

chit’raṅ’ grābhaṁ’ saṅ’ gṛbhāya |

mahāhas’tī dak’ṣhiṇēna || 1 ||

vid’mā hit’ tvāā tuvikūr’min’

tuvidēēṣh’ṇan’ tuvīmagham |

tuvimāt’ramavōōbhiḥi || 2 ||

nahit’ tvāā śhūra dēvā na mar’tāāsō dit’san’n’tam |

bhīman’ na gāṁ’ vārayan’n’tē || 3 ||

ētōn’vin’draṁ’ stavāmēśhāānaṁ’ vas’vas’ svarājam’m |

na rādhasā mar’dhiṣhan’naḥa || 4 ||

pras’tōōṣhadupa

gāsiṣhat’chhravat’sāma gīyamāānam |

abhi rādhasā jugurate || 5 ||

ā nōō bhara dak’ṣhiṇēnā (a)bhi sav’yēnap’ pramṛśha |

in’dra mā nō vasōr’nir’bhāāke || 6 ||

upak’ kramas’vā bhara dhṛṣhatā dhṛṣh’ṇō janāānām |

adāāśhūṣh’ṭaras’ya vēda-ḥa || 7 ||

in’dra ya , u nu tē , as’ti vājō vip’rēēbhis’ sanit’vaḥa |

as’mābhis’ su taṁ’ sanuhi || 8 ||

sad’yōjuvas’tē vājāā ,

as’mabh’yaṁ’ṁ’ viśh’vaśh’chan’n’drā-ḥa |

vaśhaiīśh’cha mak’ṣhū jaran’tē || 9 || (1)

Gaṇapati Sūktam w

ww

Sai

Ved

a ne

t

Page 34: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

32

Hiraṇyagarbhas Sūktam

gaṇānāān’ tvā gaṇapatiṁ’ havāmahē

kaviṅ’ kavīnāmupamaśh’ravas’tamam |

jyēṣh’ṭha rājam’ bram’haṇām’ bram’haṇas’pata , ā naśh’ śhṛṇ’van’nūtibhis’ sīda sādanam || 10 || (2)

ni ṣhu sīīda gaṇapatē gaṇēṣhut’

tvāmāāhur’vip’ratamaṅ’ kavīnām |

na , ṛtēt’ tvat’kriyatē kiñ’ chanārē mahāmar’kam’ maghavañ’chit’ramar’cha || 11 ||

abhikh’yā nōō maghavan’nādhamānān’tsakhēē

bōdhi vasupatē sakhīīnām | raṇaṅ’ṅ’ kṛdhi raṇakṛt’sat’yaśhuṣh’mā (a)bhak’tē

chidā bhajā rāyē , as’mā-ne || 12 || (3)

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––––––––––––– –––––––––––––––––

[RV 10-121, AV 4-2, SYMS 13-4, 23-1, 25-10, SYKS 14-4, 25-1. 27-14, TS 4-1-8, 2-8-2, tāṇḍya brāmhaṇa 9-9, nighaṇṭu 10-23]

hiraṇ’yagar’bhas’ samavar’tatāg’rēē

bhūtas’ya jāta[fp]’ patirēka , āsī-te |

sa dāādhāra pṛthivīn’ dyāmutēmāṅ’

kas’maiī dēvāya haviṣhāā vidhēma || 1 ||

ya , āāt’madā baladā yas’ya viśh’va ,

upāsatēp’ praśhiṣhañ’ yas’ya dēvā-ḥa |

yas’ya chhāyāmṛtañ’ yas’ya mṛt’yu[hk]’

kas’maiī dēvāya haviṣhāā vidhēma || 2 ||

Hiraṇyagarbhas Sūktam

ww

w S

ai V

eda

net

Page 35: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

33

Hiraṇyagarbhas Sūktam

ya[fp]’ prāāṇatō nimiṣhatō mahit’vaika , id’rājā jagatō babhūva |

ya , īśhēē , as’yad’ dvipadaśh’chatuṣh’pada[hk]’

kas’maiī dēvāya haviṣhāā vidhēma || 3 ||

yas’yēmē himavan’n’tō mahit’vā yas’ya

samud’raṁ’ rasayāā sahāhuḥu | yas’yēmā[fp]’ pradiśhō yas’ya bāhū

kas’maiī dēvāya haviṣhāā vidhēma || 4 ||

yēnad’ dyaurug’rā pṛthivī cha dṛḻ’hā yēnas’ svas’ stabhitañ’ yēna nākaḥa |

yō , an’tarik’ṣhē rajasō vimāna[hk]’

kas’maiī dēvāya haviṣhāā vidhēma || 5 ||

yaṅ’ kran’dasī , avasā tas’tabhānē ,

abh’yaik’ṣhēētām’ manasā rējamānē | yat’rādhi sūra , uditō vibhāti

kas’maiī dēvāya haviṣhāā vidhēma || 6 ||

āpōō ha yad’ bṛhatīr’viśh’vamāyan’

gar’bhan’ dadhāānā janayan’n’tīrag’nim |

tatōō dēvānāṁ’ samavar’tatāsurēka[hk]’

kas’maiī dēvāya haviṣhāā vidhēma || 7 ||

yaśh’chidāpōō mahinā par’yapaśh’yad’

dak’ṣhan’ dadhāānā janayan’n’tīr’yaj’ñam | yō dēvēṣh’vadhi dēva , ēka , āsīt’

kas’maiī dēvāya haviṣhāā vidhēma || 8 || ww

w S

ai V

eda

net

Page 36: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

34

Trisuparṇa Mantrāḥa

mā nōō hiṁ’sīj’janitā ya[fp]’ pṛthiv’yā yō vā divaṁ’ṁ’ sat’yadharm’m’mā jajāna |

yaśh’chāpaśh’chan’drā bṛhatīr’jajāna

kas’maiī dēvāya haviṣhāā vidhēma || 9 ||

prajāāpatē nat’ tvadētān’yan’yō

viśh’vāā jātāni pari tā babhūva |

yat’kāāmās’tē juhumas’tan’nōō ,

as’tu vayaṁ’ syāāma patayō rayīṇām || 10 ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || ––––––––––––––––––– –––––––––––––––––

[KYV TA 10-38 to 10-40 ]

bram’hamētu mām | madhumētu mām | bram’hamēva madhumētu mām |

yās’tē sōmap’ prajā vat’sō (a)bhi sō , aham | duṣh’ṣhvap’nahan’duruṣh’ṣhaha |

yās’tē sōmap’ prāṇāges’tāñ’juhōmi || 1 ||

trisupar’ṇamayāchitam’ brām’haṇāya dad’yā-te |

bram’hahat’yāṁ’ vā , ētēg’ ghnan’ti |

yēb’ brāām’haṇās’trisupar’ṇam’ paṭhan’ti | tē sōmam’ prāp’nuvan’ti |

āsahas’rāt’paṅ’ktim’ punan’ti | ō-m || 2 ||

bram’ha mēdhayāā | madhu mēdhayāā |

bram’hamēva madhu mēdhayāā || 3 ||

Trisuparṇa Mantrāḥa

ww

w S

ai V

eda

net

Page 37: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

35

Trisuparṇa Mantrāḥa

ad’yā nō dēva savita[fp]’ prajāvat’sāvīs’saubhagam |

parā duṣh’ṣhvap’niyagm’ suva |

viśh’vāni dēva savitar’duritāni parāsuva | yad’bhad’ran’ tan’ma , āsuva |

madhu vātā , ṛtāyatē madhuk’ kṣharan’ti sin’dhavaḥa || 4 ||

mādh’vīīr’nas’san’tvōṣhadhī-ḥi | madhu nak’tamutōṣhasi

madhumat’pār’thivagm’ rajaḥa |

madhud’ dyauras’tu na[fp]’ pitā | madhu mān’nō

vanas’patir’madhumāgm’ , as’tu sūr’yaḥa |

mādh’vīr’gāvō bhavan’tu naḥa || 5 ||

ya , iman’ trisupar’ṇamayāchitam’ brām’haṇāya dad’yā-te |

bhrūṇahat’yāṁ’ vā , ētēg’ ghnan’ti |

yēb’ brāām’haṇās’trisupar’ṇam’ paṭhan’ti | tē sōmam’ prāp’nuvan’ti |

āsahas’rāt’paṅ’ktim’ punan’ti | ō-m || 6 ||

bram’ha mēdhavāā | madhu mēdhavāā |

bram’hamēva madhu mēdhavāā || 7 ||

bram’hā dēvānāām’ padavī[hk]’ kavīnāmṛṣhir’vip’rāṇām’ mahiṣhō mṛgāṇāām | ww

w S

ai V

eda

net

Page 38: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

36

Trisuparṇa Mantrāḥa

śhyēnō gṛd’dhrāṇāges’ svadhitir’vanānāgm’

sōma[fp]’ pavit’ramat’yēti rēbhan’ne || 8 ||

hagm’saśh’śhuchiṣhad’vasuran’tarik’ṣhasad’dhōtā

vēdiṣhadatithir’durōṇasate |

nṛṣhad’varasadṛtasad’vyōmasadab’jā gōjā , ṛtajā , ad’rijā , ṛtam’ bṛhate || 9 ||

ṛchēt’ tvā ruchēt’ tvā samit’sravan’ti saritō

na dhēnāāḥa |

an’tar’hṛdā manasā pūyamānā-ḥa |

ghṛtas’ya dhārā , abhichākaśhīmi || 10 ||

hiraṇ’yayō vētasō mad’dhya , āsām | tas’min’n’tsupar’ṇō madhukṛt’kulāyī

bhajan’nās’tē madhu dēvatāābh’yaḥa |

tas’yāsatē harayas’sap’ta tīrēēs’ svadhān’ duhānā ,

amṛtas’ya dhārāām || 11 ||

ya , idan’ trisupar’ṇamayāchitam’ brām’haṇāya dad’yā-te |

vīrahat’yāṁ’ vā , ētēg’ ghnan’ti |

yēb’ brāām’haṇās’trisupar’ṇam’ paṭhan’ti | tē sōmam’ prāp’nuvan’ti |

āsahas’rāt’paṅ’ktim’ punan’ti | ō-m || 12 ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

ww

w S

ai V

eda

net

Page 39: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

37

Agni Sūktam

––––––––––––––––––––––––– –––––––––––––––––––––––––

[RV S 1-1-1 to 1-1-7 (Kāñchī Pāṭhaḥa)]

ag’nimīīḻē purōhi-tañ’

yaj’ñas’ya- dēvamṛt’vijam’m |

hōtāāraṁ’ rat’nadhāta-mam || 1 ||

ag’ni[fp]’ pūr’vēēbhir’ṛṣhi-bhirīḍ’yō nūta-nairuta |

sa dēvā ’ , ēha vak’ṣhati || 2 ||

ag’nināā rayimaśh’navat’pōṣha-mēva divēdi-vē |

yaśhasaṁ’ṁ’ vīravat’tamam || 3 ||

ag’nē yañ’ yaj’ñamadh’varaṁ’

viśh’vata[fp]’ paribhūrasi- |

sa , id’dēvēṣhu- gat’chhati || 4 ||

ag’nir’hōtāā kavik’ra-tus’

sat’yaśh’chit’raśh’ra-vas’tamaḥa |

dēvō dēvēbhirā ga-mate || 5 ||

yadaṅ’ga dāśhuṣhēt’ tvamag’nēē

bhad’raṅ’ ka-riṣh’yasi- |

tavēt’tat’sat’yamaṅ’ṅ’giraḥa || 6 ||

upat’ tvāg’nē divēdi-vē dōṣhāāvas’tar’dhiyā vayam |

namō bharan’n’ta , ēma-si || 7 ||

rājan’n’tamadh’varāṇāāṅ’ gōpāmṛtas’ya dīdi-vim |

var’dha-mānaṁ’ svē damēē || 8 ||

sa na[fp]’ pitēva- sūnavē (a)g’nēē sūpāyanō bha-va |

sachas’vā nas’ svas’tayēē || 9 ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

Agni Sūktam w

ww

Sai

Ved

a ne

t

Page 40: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

38

Mṛttikā Sūktam

––––––––––––––––––––––– –––––––––––––––––––––––

[KYV TA 10-1-8&9]

bhūmir’dhēnur’dharaṇī lōkadhāriṇī |

ud’dhṛtā (a)si varāhēṇa kṛṣh’ṇēna śhatabāhunā |

mṛt’tikē hana mē pāpañ’ yan’mayā duṣh’kṛtaṅ’ kṛtam |

mṛt’tikēēb’ bram’hadat’tā (ā)si

kāśh’yapēnābhiman’tritā |

mṛt’tikē dēhi mē

puṣh’ṭin’ tvayi sar’vam’ pratiṣh’ṭhitam |

mṛt’tikēēp’ pratiṣh’ṭhitē

sar’van’ tan’mē nir’ṇuda mṛt’tikē |

tayā hatēna pāpēna gat’chhāmi paramāṅ’ gatim || śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || ––––––––––––––––––––– –––––––––––––––––––––

[KYV TB 2-8-9-3 to 2-8-9-7] & [RV S 10-129]

nāsadāsīn’nō sadāsīt’ tadānīīm |

nāsīd’rajō nōv’ vyōmāparō yate | kimāvarī va[hk]’ kuha kas’ya śhar’man’ne |

am’bha[hk]’ kimāsīd’ gahanaṅ’ gabhīram || 1 ||

na mṛt’yuramṛtan’ tar’hi na | rāt’riyā , an’ha , āsīt’prakētaḥa |

ānīdavātag’ges’ svadhayā tadēkam’m |

tas’māād’dhān’yan’ na para[hk]’ kiñ’ cha nā (ā)sa || 2 ||

Mṛttikā Sūktam

Nāsadāsīt Sūktam Nāsadīya Sūktam

ww

w S

ai V

eda

net

Page 41: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

39

Nāsadāsīt Sūktam

tama , āsīt’tamasā gūḍhamag’rēēp’ prakētam |

salilagm’ sar’vamā , idam |

tut’chhēnābh’vapihitañ’ yadāsīīte |

tamasas’tan’mahinā jāyataikam’m || 3 ||

kāmas’tadag’rē samavar’tatādhi |

manasō rēta[fp]’ prathamañ’ yadāsīīte |

satō ban’dhumasati niravin’dan’ne |

hṛdip’ pratīṣh’yā kavayō manīṣhā || 4 ||

tiraśh’chīnō vitatō raśh’mirēṣhām |

adhas’svidāsī3duparis’ svidāsī3te |

rētōdhā , āsan’mahimāna , āsan’ne |

svadhā , avas’tāt’prayati[fp]’ paras’tāāte || 5 ||

kō , ad’dhā vēda ka , ihap’ pravōchate |

kuta , ājātā kuta , iyaṁ’ visṛṣh’ṭiḥi |

ar’vāg’dēvā , as’ya visar’janāya |

athā kō vēda yata , ā babhūva || 6 ||

iyaṁ’ visṛṣh’ṭir’yata , ābabhūva | yadi vā dadhē yadi vā na |

yō , as’yādh’yak’ṣha[fp]’ paramēv’ vyōman’ne |

sō , aṅ’ga vēda yadi vā na vēda || 7 ||

kig’ges’vid’vanaṅ’ ka , u sa vṛk’ṣha , āsī-te |

yatōd’ dyāvāpṛthivī niṣh’ṭatak’ṣhuḥu | ww

w S

ai V

eda

net

Page 42: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

40

Navagraha Sūktam

manīṣhiṇō manasā pṛt’chhatēdu tate |

yadadh’yatiṣh’ṭhad’ bhuvanāni dhārayan’ne || 8 ||

bram’ha vanam’ bram’ha sa vṛk’ṣha , āsī-te |

yatōd’ dyāvāpṛthivī niṣh’ṭatak’ṣhuḥu |

manīṣhiṇō manasā vib’ravīmi vaḥa |

bram’hādh’yatiṣh’ṭhad’ bhuvanāni dhārayan’ne || 9 ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––––––––––––––––– –––––––––––––––––––––

[YV ; RV ; SV ; AV]

ā sat’yēna rajasā var’tamānō

nivēśhayan’namṛtam’ mar’tyañ’cha |

hiraṇ’yayēna savitā rathēnā (ā)dēvō yāti bhuvanā vipaśh’yan’ne | [KYV TS 3-4-11-6]

& [RV S 1-35-2 // SYM 33-43, 34-31 // SYK 32-43, 33-25]

ag’nin’ dūtaṁ’ vṛṇīmahē | hōtāraṁ’ viśh’vavēdasam |

as’ya yaj’ñas’ya suk’ratum’m || [KYV TB 3-5-2-3]

& [RV S 1-12-1 // SV 3-790 // AV 20-101-1]

yēṣhāmīśhē paśhupati[fp]’ paśhūnāñ’

chatuṣh’padāmuta chad’ dvipadāām |

niṣh’krītō (a)yañ’ yaj’ñiyam’ bhāgamētu rāyas’pōṣhā

yajamānas’ya san’tu || [KYV TS 3-1-4-4]

adhidēvatāp’ prat’yadhidēvatā sahitāya , ādit’yāya namaḥa || 1 ||

*********

Navagraha Sūktam

ww

w S

ai V

eda

net

Page 43: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

41

Navagraha Sūktam

āp’ pyāyas’va samētu tē

viśh’vatas’ sōma vṛṣh’ṇiyam | bhavā vājas’ya saṅ’gathē || [KYV TS 3-2-5-8, 4-2-7-12]

& [RV S 1-91-16, 9-31-4 // SYM 12-112 // SYK 13-111 // Tāṇḍya Brāmhaṇa 1-5-8]

ap’sumē sōmō , ab’ravī-te | an’tar’viśh’vāni bhēṣhajā |

ag’niñ’ cha viśh’vaśham’bhuvam |

āpaśh’cha viśh’vabhēṣhajī-ḥi | [KYV TB 2-5-8-6]

& [RV S 1-23-20, 10-9-6 // AV 1-6-2]

gaurī mimāya salilāni tak’ṣhatī | ēkapadīd’ dvipadī sā chatuṣh’padī |

aṣh’ṭāpadī navapadī babhūvuṣhīī |

sahas’rāāk’ṣharā paramēv’ vyōman’ne | [KYV TB 2-4-6-11 // KYV TA 1-9-4]

& [RV S 1-164-41 // AV 9-10-21,13-1-42 // Nighaṇṭu 11-40]

adhidēvatāp’ prat’yadhidēvatā sahitāya sōmāya namaḥa || 2 ||

*********

ag’nir’mūrd’dhā diva[hk]’

kakut’pati[fp]’ pṛthiv’yā , ayam |

apāgm’ rētāgm’si jin’vati | [KYV TS 1-5-5-3, 4-4-4-1 // KYV TB 3-5-7-1]

& [RV S 8-44-16 // SYM 3-12, 13-14, 15-20 // SYK 3-18, 16-41 // SV 27-1532]

syōnā pṛthivi bhavā nṛk’ṣharā nivēśhanī |

yat’chhā naśh’ śhar’ma sap’rathāāḥa | [KYV TA 10-1-10]

& [RV S 1-22-15 // SYM 35-21, 36-13 // SYK 35-54, 36-13 // AV 18-2-19 // Nigh 9-32]

kṣhēt’ras’ya patinā vayagm’ hitēnēva jayāmasi | ww

w S

ai V

eda

net

Page 44: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

42

Navagraha Sūktam

gāmaśh’vam’ pōṣhayit’nvā

sa nō mṛḍātīdṛśhēē || [KYV TS 1-1-14-7] & [RV S 4-57-1 // Nigh 10-15]

adhidēvatāp’ prat’yadhidēvatā sahitāya , aṅ’gārakāya namaḥa || 3 ||

********* ud’budh’yas’vāg’nēp’ prati jāgṛh’yēnamiṣh’ṭāpūr’tē

sagm’ sṛjēthāmayañ’ cha |

puna[hk]’ kṛṇ’vag’ges’tvā pitarañ’ yuvānaman’vātāgm’

sīt’ tvayi tan’tumētam || [KYV TS 4-7-13-12] & [SYM 15-54, 18-61 // SYK 16-76, 20-31]

idaṁ’ viṣh’ṇur’vichak’ramēt’ trēdhā ni dadhē padam |

samūḍhamas’ya pāgm’surē || [KYV TS 1-2-13-4]

& [RV S 1-22-17 // SYM 5-15 // SYK 5-20 // SV 222, 1669 // AV 7-26-4 // Nigh 12-29]

viṣh’ṇō rarāṭamasi viṣh’ṇōō[fp]’ pṛṣh’ṭhamasi

viṣh’ṇōśh’ śhñyap’trēēs’ sthō viṣh’ṇōs’ syūrasi

viṣh’ṇōōr’dhruvamasi vaiṣh’ṇavamasi

viṣh’ṇavēt’ tvā | [KYV TS 1-2-13-10]

adhidēvatāp’ prat’yadhidēvatā sahitāya budhāya namaḥa || 4 ||

********* bṛhas’patē , ati yadar’yō ,

ar’hāād’yumād’vibhātik’ kratumaj’janēṣhu | yad’dīdayat’chhavasar’tap’rajāta tadas’māsud’

draviṇan’ dhēhi chit’ram || [KYV TS 1-8-22-7]

& [RV S 2-23-15 // SYM 26-3 // SYK 28-4] ww

w S

ai V

eda

net

Page 45: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

43

Navagraha Sūktam

in’dra marut’va , iha pāhi sōmañ’ yathā śhār’yātē , apibas’ sutas’ya |

tavap’ praṇītī tava śhūra śhar’man’nā vivāsan’ti kavayas’ suyaj’ñā-ḥa || [KYV TS 1-4-18-1]

& [RV S 3-51-7 // SYM 7-35 // SYK 7-35]

bram’ha jaj’ñānam’ prathamam’

puras’tād’vi sīmatas’ suruchō vēna , āvaḥa |

sa budh’niyā , upamā , as’ya viṣh’ṭhās’ sataśh’cha yōnimasataśh’cha vivaḥa | [KYV TS 4-2-8-4]

& [SYM 13-3 // SYK 14-3 // AV 4-1-1, 5-6-1]

adhidēvatāp’ prat’yadhidēvatā sahitāya bṛhas’patayē namaḥa || 5 ||

*********

pra vaśh’ śhuk’rāya bhānavē bharadh’vam |

hav’yam’ matiñ’ chāg’nayē supūtam ||

yō daiv’yāni mānuṣhā janūgm’ṣhi | [KYV TB 2-8-2-3]

an’tar’viśh’vāni vid’manā jigāti || [KYV TB 2-8-2-4] & [RV S 7-4-1]

in’drāṇīmāsu nāriṣhu supat’nīmahamaśh’ravam | nah’ hyas’yā , aparañ’

chana jarasā maratē patiḥi || [KYV TS 1-7-13-3] & [RV S 10-86-11 // AV 20-126-11 // Nigh 11-38]

in’draṁ’ vō viśh’vatas’pari havāmahē janēēbh’yaḥa |

as’mākamas’tu kēvalaḥa || [KYV TS 1-6-12-1]

& [RV S 1-7-10 // SV 1620 // AV 20-39-1, 20-70-16]

adhidēvatāp’ prat’yadhidēvatā sahitāya śhuk’rāya namaḥa || 6 ||

********* ww

w S

ai V

eda

net

Page 46: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

44

Navagraha Sūktam

śhan’ nō dēvīrabhiṣh’ṭaya , āpō bhavan’tu pītayēē | śhañ’ yōrabhis’ravan’tu naḥa ||

[KYV TA 4-42-4 // KYV TB 1-2-1-1, 2-5-8-5] & [RV S 10-9-4 // SYM 36-12 // SYK 36-12 // SV 33 // AV 1-6-1]

prajāpatē nat’ tvadētān’yan’yō

viśh’vā jātāni pari tā babhūva |

yat’kāmās’tē juhumas’tan’nō , as’tu vayag’ges’

syāma patayō rayīṇām | [KYV TA 10-54-1]

imañ’ yamap’ pras’taramā hi sīdāṅ’girōbhi[fp]’

pitṛbhis’ saṁ’vidānaḥa |

āt’ tvā man’trāā[hk]’ kaviśhas’tā vahan’tvēnā rājan’haviṣhā mādayas’va || [KYV TS 2-6-12-15]

adhidēvatāp’ prat’yadhidēvatā sahitāya śhanaiśh’charāya namaḥa || 7 ||

*********

kayā naśh’chit’ra , ā bhuvadūtī sadāvṛdhas’ sakhāā |

kayā śhachiṣh’ṭhayā vṛtā | [KYV TS 4-2-11-9 // KYV TA 4-42-3 ]

& [RV S 4-31-1 // SYM 27-39, 36-4 // SYK 29-44, 36-4 // SV 169, 682 // AV 20-124-1]

ā (a)yaṅ’gau[fp]’ pṛśh’nirak’ramīdasanan’mātaram’ punaḥa |

pitarañ’chap’ prayant’suvaḥa | [KYV TS 1-5-3-2 ]

& [RV S 10-189-1 // SYM 3-6 // SYK 3-6 // SV 630, 1376 // AV 6-31-1, 20-48-4]

yat’tē dēvī nir’ṛtirābaban’dha dāmag’

grīvās’vavichar’tyam | ww

w S

ai V

eda

net

Page 47: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

45

Navagraha Sūktam

idan’ tē tad’viṣh’ ṣhyām’yāyuṣhō na madh’yādathā

jīva[fp]’ pitumad’dhip’ pramuk’taḥa || [KYV TS 4-2-5-8 ] & [AV 6-63-1]

adhidēvatāp’ prat’yadhidēvatā sahitāya rāhavē namaḥa || 8 ||

*********

kētuṅ’ kṛṇ’van’nakētavē pēśhō mar’yā , apēśhasēē | samuṣhad’bhirajāyathā-ḥa || [KYV TS 7-4-20-11]

& [RV S 1-6-3 // SYM 29-37 // SYK 31-12 // SV 1470 // AV 20-26-6, 20-47-12, 20-69-11

bram’hā dēvānāām’ padavī[hk]’ kavīnāmṛṣhir’vip’rāṇām’ mahiṣhō mṛgāṇāām |

śhyēnō gṛdh’rāṇāges’ svadhitir’vanānāgm’ sōma[fp]’

pavit’ramat’yēti rēbhan’ne | [KYV TS 3-4-11-4 // KYV TA 10-12-1] & [RV S 9-96-6 // SV 944 // Nigh 14-13]

sachit’ra chit’rañ’ chitayan’n’tamas’mē chit’rak’ṣhat’ra

chit’ratamaṁ’ vayōdhām |

chan’draṁ’ rayim’ puruvīram’m’ bṛhan’tañ’ chan’drachan’drābhir’gṛṇatē yuvas’va || [RV S 6-6-7]

adhidēvatāp’ prat’yadhidēvatā sahitēbh’ya[hk]’ kētubh’yō namaḥa || 9 ||

*********

|| ādit’yādi navag’raha dēvatābh’yō namō namaḥa ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || w

ww

Sai

Ved

a ne

t

Page 48: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

46

Svasti Sūktam

–––––––––––––––––––––––– ––––––––––––––––––––––––

[(1) RV S 5-51-11 to 15 – Kāñchī Pāṭhaḥa (2) RV Khilam (Pariśhiṣhṭam)]

svas’ti nōō mimītāmaśh’vinā

bhagas’ svas’ti dēv’yadi-tiranar’vaṇa-ḥa |

svas’ti pūṣhā , asu-rō dadhātu nas’

svas’tid’ dyāvāāpṛthivī su-chētunāā || 11 ||

svas’tayēē vāyumupab’ bravāmahai sōmaṁ’ṁ’

svas’ti bhuva-nas’ya yas’pati-ḥi |

bṛhas’patiṁ’ sar’va-gaṇaṁ’ svas’tayēēs’

svas’taya- , ādit’yāsōō bhavan’tu naḥa || 12 ||

viśh’vēē dēvā nōō , ad’yās’ svas’tayēē

vaiśh’vānarō vasu-rag’nis’ svas’tayēē |

dēvā , a-vant’vṛbhavas’ svas’tayēēs’

svas’ti nōō rud’ra[fp] pāt’vaṁ’ha-saḥa || 13 ||

svas’ti mit’rāvaruṇās’ svas’ti path’yē rēvati |

svas’ti na , in’draśh’chāg’niśh’chas’

svas’ti nōō , aditē kṛdhi || 14 ||

svas’ti pan’thāmanu- charēma

sūr’yāchan’dramasāāviva | punar’dadatāgh’na-tā jānatā saṅ’ ga-mēmahi || 15 || (1)

svas’tyaya-nan’ tārk’ṣhyamariṣh’ṭanēmim’

mahad’bhūūtaṁ’ vāyasan’ dēvatāānām |

Svasti Sūktam w

ww

Sai

Ved

a ne

t

Page 49: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

47

Prōkṣhaṇa Mantrāḥa

asuragh’namin’dra-sakhaṁ’ samat’su-

bṛhad’yaśhō nāva-mivā ru-hēma || 1 ||

aṁ’hōmucha-māṅ’gira-saṅ’ gayañ’ñ’ chas’

svas’tyāāt’rēyam’ mana-sā cha tārk’ṣhyam’m | praya-tapāṇiśh’ śharaṇam’ pra pad’yēs’ svas’ti

sam’m’bādhēṣh’vabha-yan’ nō , as’tu || 2 || (2)

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––––––––––––––– –––––––––––––––––––

[(1) KYV TB 2-6-5-2&3 ; (2) TS 1-7-10-3 ; (3) TB 3-5-10-4&5 ; (4) TB 2-6-6-3&4]

dēvas’yat’ tvā savitu[fp]’ prasavē |

aśh’vinōōr’bāhubh’yāām |

pūṣh’ṇō has’tāābh’yām | aśh’vinōr’bhaiṣhaj’yēna |

tējasēb’ bram’havar’chasāyābhiṣhiñ’chāmi |

dēvas’yat’ tvā savitu[fp]’ prasavē |

aśh’vinōōr’bāhubh’yāām | pūṣh’ṇō has’tāābh’yām | saras’vat’yai bhaiṣhaj’yēna |

vīr’yāyān’nād’yāyābhiṣhiñ’chāmi |

dēvas’yat’ tvā savitu[fp]’ prasavē |

aśh’vinōōr’bāhubh’yāām |

pūṣh’ṇō has’tāābh’yām | in’dras’yēn’driyēṇa |

śhriyai yaśhasē balāyābhiṣhiñ’chāmi || 1 || (1)

Prōkṣhaṇa Mantrāḥa

ww

w S

ai V

eda

net

Page 50: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

48

Prōkṣhaṇa Mantrāḥa

dēvas’yat’ tvā savitu[fp]’ prasavēē (a)śh’vinōōr’bāhubh’yāām’

pūṣh’ṇō has’tāābh’yāgm’ saras’vat’yai

vāchō yan’tur’yan’trēṇāg’nēs’tvā

sām’rāāj’yēnābhiṣhiñ’chāmīn’dras’yat’ tvā

sām’rāāj’yēnābhiṣhiñ’chāmi bṛhas’patēēs’tvā

sām’rāāj’yēnābhiṣhiñ’chāmi || 2 || (2)

āyurāśhāās’tē | sup’rajās’tvamāśhāās’tē |

sajātavanas’yāmāśhāās’tē |

ut’tarān’ dēvayaj’yāmāśhāās’tē |

bhūyō haviṣh’karaṇamāśhāās’tē |

div’yan’ dhāmāśhāās’tē | viśh’vam’ priyamāśhāās’tē |

yadanēna haviṣhā (ā)śhāās’tē | tadaśh’yāt’tadṛd’dhyā-te |

tadas’mai dēvā rāsan’tām || 3 || (3)

drupadādivēn’mumuchānaḥa |

svin’nas’ snāt’vī malādiva |

pūtam’ pavit’rēṇēvā (ā)j’yam’m | āpaśh’ śhun’dhan’tu mainasaḥa || 4 || (4)

bhūr’bhuvas’suvō bhūr’bhuvas’suvō

bhūr’bhuvas’suvaḥa |

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

ww

w S

ai V

eda

net

Page 51: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

49

Udaka Śhānti Mantrāḥa

––––––––––––––––– –––––––––––––––––

[KYV TB 2-7-7-3 to 2-7-7-9]

tējō (a)si | tat’tēp’ prayat’chhāmi |

tējas’vadas’tu mē mukham’m |

tējas’vat’chhirō , as’tu mē | tējas’vā-neviśh’vata[fp]’ prat’yaṅ’ṅe | tējasā sam’pipṛg’dhi mā |

ōjō (a)si | tat’tēp’ prayat’chhāmi || 1 ||

ōjas’vadas’tu mē mukham’m | ōjas’vat’chhirō , as’tu mē | ōjas’vā-neviśh’vata[fp]’ prat’yaṅ’ṅe | ōjasā sam’pipṛg’dhi mā |

payō (a)si | tat’tēp’ prayat’chhāmi |

payas’vadas’tu mē mukham’m |

payas’vat’chhirō , as’tu mē | payas’vā-neviśh’vata[fp]’ prat’yaṅ’ṅe | payasā sam’pipṛg’dhi mā || 2 ||

āyurasi | tat’tēp’ prayat’chhāmi |

āyuṣh’madas’tu mē mukham’m |

āyuṣh’mat’chhirō , as’tu mē | āyuṣh’mā-neviśh’vata[fp]’ prat’yaṅ’ṅe | āyuṣhā sam’pipṛg’dhi mā |

imamag’na , āyuṣhē var’chasē kṛdhi |

priyagm’ rētō varuṇa sōma rājan’ne |

Udaka Śhānti Mantrāḥa w

ww

Sai

Ved

a ne

t

Page 52: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

50

Udaka Śhānti Mantrāḥa

mātēvāās’mā , aditē śhar’ma yat’chha |

viśh’vē dēvā jaradaṣh’ṭir’yathā sate || 3 ||

āyurasi viśh’vāyurasi | sar’vāyurasi sar’vamāyurasi |

yatō vātō manōjavā-ḥa |

yataḥa , kṣharan’ti sin’dhavaḥa |

tāsāān’ tvā sar’vāsāgm’ ruchā |

abhiṣhiñ’chāmi var’chasā |

samud’ra , ivāsi gam’hanāā |

sōma , ivās’yadāābh’yaḥa |

ag’niriva viśh’vata[fp]’ prat’yaṅ’ṅe | sūr’ya , ivaj’ jyōtiṣhā vibhū-ḥu || 4 ||

apāñ’ yōd’ dravaṇē rasaḥa |

tamahamas’mā , āmuṣh’yāyaṇāya | tējasēb’ bram’havar’chasāya gṛṇ’hāmi |

apāñ’ ya , ūr’mau rasaḥa |

tamahamas’mā , āmuṣh’yāyaṇāya |

ōjasē vīr’yāya gṛṇ’hāmi |

apāñ’ yō madh’yatō rasaḥa |

tamahamas’mā , āmuṣh’yāyaṇāya |

puṣh’ṭyaiīp’ prajananāya gṛṇ’hāmi |

apāñ’ yō yaj’ñiyō rasaḥa |

tamahamas’mā , āmuṣh’yāyaṇāya | āyuṣhē dīr’ghāyut’vāya gṛṇ’hāmi || 5 ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || ww

w S

ai V

eda

net

Page 53: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

51

Sūryanamaskāra mantrāḥa

––––––––––––––– –––––––––––––––

[(1) RV S 1-50-11 to 13 – Kāñchī Pāṭhaḥa]

ud’yan’nad’ya mit’ramaha ,

ārōhan’nut’ta-rān’ divam’m |

hṛd’rōgam’ mama- sūr’ya harimāṇañ’ñ’

cha nāśhaya || 11 ||

śhukēēṣhu mē harimāṇaṁ’ṁ’ rōpaṇākāāsu dadh’masi |

athōō hārid’ravēṣhu- mē harimāṇan’ ni dadh’masi || 12 ||

uda-gādayamāādit’yō viśh’vēēna saha-sā saha |

dviṣhan’tam’ mah’yaṁ’ṁ’ ran’dhayan’mō ,

ahan’ dvi-ṣhatē ra-dham || 13 || (1)

bījākṣharayukta sūryanamaskāra mantrāḥa ō-ṁ’ hrāṁ | ud’yan’nad’ya mit’ramahaḥa |

mit’rāya namaḥa || 1 ||

ō-ṁ’ hrīṁ | ārōhan’nut’ta-rān’ divam’m |

ravayē namaḥa || 2 ||

ō-ṁ’ hrūṁ | hṛd’rōgam’ mama- sūr’ya |

sūr’yāya namaḥa || 3 ||

ō-ṁ’ hraiṁ | harimāṇañ’ñ’ cha nāśhaya |

bhānavē namaḥa || 4 ||

ō-ṁ’ hrauṁ | śhukēēṣhu mē harimāṇam’m |

khagāya namaḥa || 5 ||

ō-ṁ’ hraḥa | rōpaṇākāāsu dadh’masi |

pūṣh’ṇē namaḥa || 6 ||

ō-ṁ’ hrāṁ | athōō hārid’ravēṣhu- mē |

hiraṇ’yagar’bhāya namaḥa || 7 ||

Sūryanamaskāra mantrāḥa w

ww

Sai

Ved

a ne

t

Page 54: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

52

Sūryanamaskāra mantrāḥa

ō-ṁ’ hrīṁ | harimāṇan’ ni dadh’masi |

marīchayē namaḥa || 8 ||

ō-ṁ’ hrūṁ | uda-gādayamāādit’yaḥa |

ādit’yāya namaḥa || 9 ||

ō-ṁ’ hraiṁ | viśh’vēēna saha-sā saha |

savit’rē namaḥa || 10 ||

ō-ṁ’ hrauṁ |

dviṣhan’tam’ mah’yaṁ’ṁ’ ran’dhayan’n’ne |

ar’kāya namaḥa || 11 ||

ō-ṁ’ hraḥa | mō , ahan’ dvi-ṣhatē ra-dham |

bhās’karāya namaḥa || 12 ||

ō-ṁ’ hrāṁ , hrīṁ |

ud’yan’nad’ya mit’ramaha ,

ārōhan’nut’ta-rān’ divam’m |

mit’raravibh’yān’ namaḥa || 1 ||

ō-ṁ’ hrūṁ , hraiṁ |

hṛd’rōgam’ mama- sūr’ya harimāṇañ’ñ’ cha nāśhaya |

sūr’yabhānubh’yān’ namaḥa || 2 ||

ō-ṁ’ hrauṁ , hraḥa |

śhukēēṣhu mē harimāṇaṁ’ṁ’ rōpaṇākāāsu dadh’masi |

khagapūṣhabh’yān’ namaḥa || 3 ||

ō-ṁ’ hrāṁ , hrīṁ |

athōō hārid’ravēṣhu- mē harimāṇan’ ni dadh’masi |

hiraṇ’yagar’bhamarīchibh’yān’ namaḥa || 4 ||

ō-ṁ’ hrūṁ , hraiṁ |

uda-gādayamāādit’yō viśh’vēēna saha-sā saha | ww

w S

ai V

eda

net

Page 55: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

53

Sūryanamaskāra mantrāḥa

ādit’yasavitṛbh’yān’ namaḥa || 5 ||

ō-ṁ’ hrauṁ , hraḥa |

dviṣhan’tam’ mah’yaṁ’ṁ’ ran’dhayan’mō ,

ahan’ dvi-ṣhatē ra-dham |

ar’kabhās’karābh’yān’ namaḥa || 6 ||

ō-ṁ’ hrāṁ , hrīṁ , hrūṁ , hraiṁ |

ud’yan’nad’ya mit’ramaha ,

ārōhan’nut’ta-rān’ divam’m |

hṛd’rōgam’ mama- sūr’ya harimāṇañ’ñ’ cha nāśhaya |

mit’raravisūr’yabhānubh’yō namaḥa || 1 ||

ō-ṁ’ hrauṁ , hraḥa , hrāṁ , hrīṁ |

śhukēēṣhu mē harimāṇaṁ’ṁ’ rōpaṇākāāsu dadh’masi |

athōō hārid’ravēṣhu- mē harimāṇan’ ni dadh’masi |

khagapūṣhahiraṇ’yagar’bha

marīchibh’yō namaḥa || 2 ||

ō-ṁ’ hrūṁ , hraiṁ , hrauṁ , hraḥa |

uda-gādayamāādit’yō viśh’vēēna saha-sā saha |

dviṣhan’tam’ mah’yaṁ’ṁ’ ran’dhayan’mō ,

ahan’ dvi-ṣhatē ra-dham |

ādit’yasavit’rar’kabhās’karēbh’yō namaḥa || 3 ||

ō-ṁ’ hrāṁ , hrīṁ , hrūṁ , hraiṁ , hrauṁ , hraḥa |

ud’yan’nad’ya mit’ramaha ,

ārōhan’nut’ta-rān’ divam’m |

hṛd’rōgam’ mama- sūr’ya harimāṇañ’ñ’ cha nāśhaya |

śhukēēṣhu mē harimāṇaṁ’ṁ’ rōpaṇākāāsu dadh’masi | ww

w S

ai V

eda

net

Page 56: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

54

Sūryanamaskāra mantrāḥa

mit’raravisūr’yabhānukhaga

pūṣhabh’yō namaḥa || 1 ||

ō-ṁ’ hrāṁ , hrīṁ , hrūṁ , hraiṁ , hrauṁ , hraḥa |

athōō hārid’ravēṣhu- mē harimāṇan’ ni dadh’masi |

uda-gādayamāādit’yō viśh’vēēna saha-sā saha |

dviṣhan’tam’ mah’yaṁ’ṁ’ ran’dhayan’mō ,

ahan’ dvi-ṣhatē ra-dham |

hiraṇ’yagar’bhamarīch’yādit’yasavit’rar’ka

bhās’karēbh’yō namaḥa || 2 ||

ō-ṁ’ hrāṁ , hrīṁ , hrūṁ , hraiṁ , hrauṁ , hraḥa |

ō-ṁ’ hrāṁ , hrīṁ , hrūṁ , hraiṁ , hrauṁ , hraḥa |

ud’yan’nad’ya mit’ramaha ,

ārōhan’nut’ta-rān’ divam’m |

hṛd’rōgam’ mama- sūr’ya harimāṇañ’ñ’

cha nāśhaya || 11 ||

śhukēēṣhu mē harimāṇaṁ’ṁ’ rōpaṇākāāsu dadh’masi |

athōō hārid’ravēṣhu- mē harimāṇan’ ni dadh’masi || 12 ||

uda-gādayamāādit’yō viśh’vēēna saha-sā saha |

dviṣhan’tam’ mah’yaṁ’ṁ’ ran’dhayan’mō ,

ahan’ dvi-ṣhatē ra-dham || 13 ||

mit’raravisūr’yabhānukhagapūṣha

hiraṇ’yagar’bhamarīch’yādit’ya

savit’rar’kabhās’karēbh’yō namaḥa ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || ww

w S

ai V

eda

net

Page 57: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

55

Gaṇapati Prārthanā (krama pāṭhaḥa)

––––––– –––––––

[KYV TS 2-3-14-14 & RV S 2-23-1]

gaṇānāān’ tvā | tvā gaṇapatim |

gaṇapatigm’ havāmahē | gaṇapatimiti gaṇa – patimmm |

havāmahē kavim | kaviṅ’ kavīnām |

kavīnāmupamaśh’ravas’tamam |

upamaśh’ravas’tama

mit’yupamaśh’ravaḥa – tamammm ||

jyēṣh’ṭharājam’ bram’haṇām |

jyēṣh’ṭharājamitij’ jyēṣh’ṭha – rājam’m |

bram’haṇām’ bram’haṇaḥa | bram’haṇas’patēēē |

pata , ā | ā naḥa | naśh’ śhṛṇ’van’ne |

śhṛṇ’van’nūtibhiḥi | ūtibhis’ sīda |

ūtibhirit’yūti – bhiḥi | sīda sādanam |

sādanamitisādanam ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––– –––––––

[KYV – TS 1-8-22-3 ; 2-5-12-7 ; 3-1-11-9 & RV S 6-61-4]

praṇaḥa | nō dēvī | dēvī saras’vatī |

saras’vatīvājēbhiḥi | vājēbhir’vājinīvatī |

vājinīvatītivājinīī – vatīīī ||

dhīnāmavit’rī | avit’ryavatu | avat’tvit’tyavatu ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

Gaṇapati Prārthanā (krama pāṭhaḥa)

Sarasvatī Prārthanā (krama pāṭhaḥa)

ww

w S

ai V

eda

net

Page 58: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

56

Gaṇapati Prārthanā (ghana pāṭhaḥa)

––––––– –––––––

[KYV TS 2-3-14-14 & RV S 2-23-1]

gaṇānāān’ tvāt’ tvā gaṇānāāṅ’ gaṇānāān’ tvā

gaṇapatiṅ’ gaṇapatin’ tvā gaṇānāāṅ’

gaṇānāān’ tvā gaṇapatim |

tvā gaṇapatiṅ’ gaṇapatin’ tvāt’ tvā gaṇapatigm’

havāmahē havāmahē gaṇapatin’ tvāt’ tvā gaṇapatigm’ havāmahē |

gaṇapatigm’ havāmahē havāmahē gaṇapatiṅ’

gaṇapatigm’ havāmahē kaviṅ’ kavigm’ havāmahē

gaṇapatiṅ’ gaṇapatigm’ havāmahē kavim |

gaṇapatimiti gaṇa – patimmm |

havāmahē kaviṅ’ kavigm’ havāmahē

havāmahē kaviṅ’ kavīnāṅ’ kavīnāṅ’ kavigm’ havāmahē havāmahē kaviṅ’ kavīnām |

kaviṅ’ kavīnāṅ’ kavīnāṅ’ kaviṅ’

kaviṅ’ kavīnā mupamaśh’ravas’tama

mupamaśh’ravas’tamaṅ’ kavīnāṅ’ kaviṅ’

kaviṅ’ kavīnā mupamaśh’ravas’tamam |

kavīnā mupamaśh’ravas’tamamupamaśh’ravas’tamaṅ’

kavīnāṅ’ kavīnā mupamaśh’ravas’tamam |

upamaśh’ravas’tama

mit’yupamaśh’ravaḥa – tamammm ||

Gaṇapati Prārthanā (ghana pāṭhaḥa) w

ww

Sai

Ved

a ne

t

Page 59: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

57

Gaṇapati Prārthanā (ghana pāṭhaḥa)

jyēṣh’ṭharājam’ bram’haṇām’ bram’haṇāñ’

jyēṣh’ṭharājañ’ jyēṣh’ṭharājam’ bram’haṇām’ bram’haṇōb’ bram’haṇōb’

bram’haṇāñ’ jyēṣh’ṭharājañ’ jyēṣh’ṭharājam’ bram’haṇām’ bram’haṇaḥa |

jyēṣh’ṭharājamitij’ jyēṣh’ṭha – rājam’m |

bram’haṇām’ bram’haṇōb’ bram’haṇōb’ bram’haṇām’

bram’haṇām’ bram’haṇas’patē patēb’ bram’haṇōb’

bram’haṇām’ bram’haṇām’ bram’haṇas’patē |

bram’haṇas’patē patēb’ bram’haṇōb’

bram’haṇas’pata , ā patēb’ bram’haṇōb’ bram’haṇas’pata , ā |

pata , ā patē pata , ā nō na , ā patē pata , ā naḥa |

ā nō na , ā naśh’ śhṛṇ’vañ’ chhṛṇ’van’ na , ā naśh’ śhṛṇ’van’ne |

naśh’ śhṛṇ’vañ’ chhṛṇ’van’ nō naśh’ śhṛṇ’van’nūtibhi rūtibhiśh’

śhṛṇ’van’ nō naśh’ śhṛṇ’van’nūtibhiḥi |

śhṛṇ’van’nūtibhi rūtibhiśh’ śhṛṇ’vañ’

chhṛṇ’van’nūtibhis’ sīda sīdōtibhiśh’

śhṛṇ’vañ’ chhṛṇ’van’nūtibhis’ sīda |

ūtibhis’ sīda sīdōtibhi rūtibhis’ sīda sādanagm’

sādanagm’ sīdōtibhi rūtibhis’ sīda sādanam |

ūtibhirit’yūti – bhiḥi | ww

w S

ai V

eda

net

Page 60: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

58

Sarasvatī Prārthanā (ghana pāṭhaḥa)

sīdasādanagm’ sādanagm’ sīda sīda sādanam |

sādanamiti sādanam ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––– –––––––

[KYV – TS 1-8-22-3 ; 2-5-12-7 ; 3-1-11-9 & RV S 6-61-4]

praṇō na[fp]’ prap’raṇō dēvī

dēvī na[fp]’ prap’raṇō dēvī |

nō dēvī dēvī nō nō dēvī saras’vatī

saras’vatī dēvī nō nō dēvī saras’vatī |

dēvī saras’vatī saras’vatī dēvī dēvī saras’vatī

vājēbhir’ vājēbhis’ saras’vatī dēvī

dēvī saras’vatī vājēbhiḥi |

saras’vatī vājēbhir’ vājēbhis’ saras’vatī

saras’vatī vājēbhir’ vājinīvatī

vājinīvatī vājēbhis’ saras’vatī saras’vatī vājēbhir’ vājinīvatī |

vājēbhir’ vājinīvatī vājinīvatī

vājēbhir’ vājēbhir’ vājinīvatī |

vājinīvatīti vājinīī – vatīīī ||

dhīnā mavit’ryavit’rī dhīnān’ dhīnāmavit’rya vat’tva

vat’tvavit’rī dhīnān’ dhīnāmavit’ryavatu |

avit’ryavat’tva vat’tva vit’rya vit’ryavatu |

avat’tvit’tyavatu || śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

Sarasvatī Prārthanā (ghana pāṭhaḥa)

ww

w S

ai V

eda

net

Page 61: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

59

Gāyatrī Mantra (vikṛti pāṭhāḥa)

–––––––––– ––––––––––

[KYV TS 1–5–6–4]

Saṁhitā Pāṭhaḥa

tat’ savitur’ varēēṇ’yam’ bhar’gō dēvas’ya dhīmahi |

dhiyō yō na[fp]’ prachōdayāāte ||

Pada Pāṭhaḥa

tate | savituḥu | varēēṇ’yam |

bhar’gaḥa | dēvas’ya | dhīmahi ||

dhiyaḥa | yaḥa | naḥa | pra – chōdayāāte ||

Krama Pāṭhaḥa

tat’ savituḥu | savitur’ varēēṇ’yam |

varēēṇ’yam’ bhar’gaḥa | bhar’gō dēvas’ya |

dēvas’ya dhīmahi | dhīmahītidhīmahi ||

dhiyō yaḥa | yō naḥa | na[fp]’ prachōdayāāte |

prachōdayāditip’ra – chōdayāāte || Jaṭā Pāṭhaḥa

tat’ savitus’savitus’tat’ tat’ savituḥu |

savitur’ varēēṇ’yaṁ’ varēēṇ’yagm’ savitus’

savitur’ varēēṇ’yam |

varēēṇ’yam’ bhar’gō bhar’gō varēēṇ’yaṁ’

varēēṇ’yam’ bhar’gaḥa |

bhar’gō dēvas’ya dēvas’ya bhar’gō bhar’gō dēvas’ya |

dēvas’ya dhīmahi dhīmahi dēvas’ya dēvas’ya dhīmahi |

dhīmahītidhīmahi ||

Gāyatrī Mantra (vikṛti pāṭhāḥa) w

ww

Sai

Ved

a ne

t

Page 62: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

60

Gāyatrī Mantra (vikṛti pāṭhāḥa)

dhiyō yō yō dhiyō dhiyō yaḥa | yō nō nō yō yō naḥa |

na[fp]’ prachōdayāāt’ prachōdayāān’nō

na[fp]’ prachōdayāāte |

prachōdayāditip’ra – chōdayāāte || Ghana Pāṭhaḥa

tat’ savitus’savitus’tat’ tat’ savitur’ varēēṇ’yaṁ’

varēēṇ’yagm’ savitus’tat’ tat’ savitur’ varēēṇ’yam |

savitur’ varēēṇ’yaṁ’ varēēṇ’yagm’ savitus’

savitur’ varēēṇ’yam’ bhar’gō

bhar’gō varēēṇ’yagm’ savitus’

savitur’ varēēṇ’yam’ bhar’gaḥa |

varēēṇ’yam’ bhar’gō bhar’gō varēēṇ’yaṁ’

varēēṇ’yam’ bhar’gō dēvas’ya

dēvas’ya bhar’gō varēēṇ’yaṁ’

varēēṇ’yam’ bhar’gō dēvas’ya | bhar’gō dēvas’ya dēvas’ya bhar’gō

bhar’gō dēvas’ya dhīmahi dhīmahi dēvas’ya bhar’gō

bhar’gō dēvas’ya dhīmahi |

dēvas’ya dhīmahi dhīmahi dēvas’ya dēvas’ya dhīmahi |

dhīmahītidhīmahi || dhiyō yō yō dhiyō

dhiyō yō nō nō yō dhiyō dhiyō yō naḥa | ww

w S

ai V

eda

net

Page 63: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

61

Karōti Rūpāṇi (ghana pāṭhaḥa)

yō nō nō yō yō na[fp]’ prachōdayāāt’

prachōdayāān’nō yō yō na[fp]’ prachōdayāāte | na[fp]’ prachōdayāāt’ prachōdayāān’nō

na[fp]’ prachōdayāāte |

prachōdayāditip’ra – chōdayāāte ||

śhā–n’tiśh’ śhā–n’tiśh’ śhā–n’tiḥi || –––––––––––– ––––––––––––

[KYV TS 7-1-6-8]

Saṁhitā Pāṭhaḥa karōti rūpāṇi juhōti rūpairēvaināgm’

samar’dhayati tas’yā , upōt’thāya kar’ṇamā japēdiḍē ran’tē (a)ditē saras’vatip’ priyēp’

prēyasi mahi viśh’rut’yētāni tē ,

agh’niyē nāmāni sukṛtam’ mā

dēvēṣhub’ brūtāditi dēvēbh’ya ,

ēvainamā vēdayat’yan’vēnan’ dēvā budh’yan’tē ||

Ghana Pāṭhaḥa 1. karōti rūpāṇi rūpāṇi karōti karōti rūpāṇi juhōti

juhōti rūpāṇi karōti karōti rūpāṇi juhōti |

2. rūpāṇi juhōti juhōti rūpāṇi rūpāṇi juhōti rūpair’

rūpair’ juhōti rūpāṇi rūpāṇi juhōti rūpai-ḥi |

3. juhōti rūpair’rūpair’juhōti juhōti rūpairēvaiva

rūpair’juhōti juhōti rūpairēva |

Karōti Rūpāṇi (ghana pāṭhaḥa) Sarvaguṇa Sampanna Mantraḥa

ww

w S

ai V

eda

net

Page 64: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

62

Karōti Rūpāṇi (ghana pāṭhaḥa)

4. rūpairēvaiva rūpair’rūpairēvaināmēnāmēva

rūpair’rūpairēvaināām |

5. ēvaināmēnāmēvaivaināgm’ sagm’

samēnāmēvaivai nāgm’ sam |

6. ēnāgm’ sagm’ samēnāmēnāgm’

samar’dhayat’yar’dhayati

samēnāmēnāgm’ samar’dhayati |

7. samar’dhayat’yar’dhayati sagm’ samar’dhayati

tas’yās’tas’yā , ar’dhayati sagm’

samar’dhayati tas’yāāḥa |

8. ar’dhayati tas’yās’tas’yā ,

ar’dhayat’yar’dhayati tas’yā ,

upōt’thāyōpōt’thāya tas’yā ,

ar’dhayat’yar’dhayati tas’yā , upōt’thāya |

9. tas’yā , upōt’thāyōpōt’thāya tas’yās’tas’yā , upōt’thāya kar’ṇaṅ’ kar’ṇamupōt’thāya

tas’yās’tas’yā , upōt’thāya kar’ṇam’m |

10. upōt’thāya kar’ṇaṅ’ kar’ṇamupōt’thāyōpōt’thāya

kar’ṇamā kar’ṇamupōt’thāyōpōt’thāya kar’ṇamā |

11. upōt’thāyēt’yupa – ut’thāya |

12. kar’ṇamā kar’ṇaṅ’ kar’ṇamā japēj’japēdā kar’ṇaṅ’ kar’ṇamājapē-te |

13. ājapēj’japēdājapēdiḍa , iḍē japēdājapēdiḍēē | ww

w S

ai V

eda

net

Page 65: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

63

Karōti Rūpāṇi (ghana pāṭhaḥa)

14. japēdiḍa , iḍē japēj’japēdiḍē ran’tē ran’ta ,

iḍē japēj’japēdiḍē ran’tēē |

15. iḍē ran’tē ran’ta , iḍa , iḍē ran’tē ditē ditē ran’ta , iḍa , iḍē ran’tēditē |

16. ran’tēditēditē ran’tē ran’tēditē saras’vati saras’vat’yaditē ran’tē ran’tēditē saras’vati |

17. aditē saras’vati saras’vat’yaditēditē saras’vatip’ priyēp’ priyē saras’vat’yaditēditē

saras’vatip’ priyēē |

18. saras’vatip’ priyēp’ priyē saras’vati saras’vatip’ priyēp’ prēyasip’ prēyasip’ priyē saras’vati saras’vatip’ priyēp’ prēyasi |

19. priyēp’ prēyasip’ prēyasip’ priyēp’ priyēp’ prēyasi mahi mahip’ prēyasip’ priyēp’

priyēp’ prēyasi mahi |

20. prēyasi mahi mahip’ prēyasip’ prēyasi mahi viśh’ruti viśh’ruti mahip’ prēyasip’ prēyasi mahi viśh’ruti |

21. mahi viśh’ruti viśh’ruti mahi mahi viśh’rut’yētān’yētāni viśh’ruti mahi mahi viśh’rut’yētāni |

22. viśh’rut’yētān’yētāni viśh’ruti viśh’rut’yētāni tēta ,

ētāni viśh’ruti viśh’rut’yētāni tē |

23. viśh’rutīti vi – śhruti | ww

w S

ai V

eda

net

Page 66: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

64

Karōti Rūpāṇi (ghana pāṭhaḥa)

24. ētāni tēta , ētān’yētāni tē , agh’niyē , agh’niyē ta ,

ētān’yētānitē , agh’niyē |

25. tē , agh’niyē , agh’niyē tē tē , agh’niyē nāmāni

nāmāān’yagh’niyē tē tē , agh’niyē nāmāni |

26. agh’niyē nāmāni nāmāān’yagh’niyē , agh’niyē

nāmāni sukṛtagm’ sukṛtan’ nāmāān’yagh’niyē ,

agh’niyē nāmāni sukṛtam’m |

27. nāmāni sukṛtagm’ sukṛtan’ nāmāni nāmāni

sukṛtam’ mā mā sukṛtan’

nāmāni nāmāni sukṛtam’ mā |

28. sukṛtam’ mā mā sukṛtagm’ sukṛtam’ mā dēvēṣhu

dēvēṣhu mā sukṛtagm’ sukṛtam’ mā dēvēṣhu |

29. sukṛtamiti su – kṛtam’m |

30. mā dēvēṣhu dēvēṣhu mā mā dēvēṣhub’ brūtād’ brūtād’ dēvēṣhu mā mā dēvēṣhub’ brūtā-te |

31. dēvēṣhub’ brūtād’ brūtād’ dēvēṣhu dēvēṣhub’ brūtāditītib’ brūtād’

dēvēṣhu dēvēṣhub’ brūtāditi |

32. brūtāditītib’ brūtād’

brūtāditi dēvēbh’yō dēvēbh’ya , itib’ brūtād’ brūtāditi dēvēbh’yaḥa |

33. iti dēvēbh’yō dēvēbh’ya , itīti dēvēbh’ya ,

ēvaiva dēvēbh’ya , itīti dēvēbh’ya , ēva |

ww

w S

ai V

eda

net

Page 67: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

65

Namas Sōmāya Cha (ghana pāṭhaḥa)

34. dēvēbh’ya , ēvaiva dēvēbh’yō

dēvēbh’ya , ēvainamēnamēva dēvēbh’yō

dēvēbh’ya , ēvainam’m |

35. ēvainamēnamēvaivaina mainamēvaivainamā |

36. ēnamainamēnamā vēdayati vēdayat’yainamēnamā vēdayati |

37. āvēdayati vēdayat’yā vēdayat’yan’vanu vēdayat’yā vēdayat’yanu |

38. vēdayat’yan’vanu vēdayati vēdayat’yan’vēnamēna

manu vēdayati vēdayat’yan’vēnam |

39. an’vēnamēna man’van’vēnan’ dēvā dēvā , ēnaman’van’vēnan’ dēvā-ḥa |

40. ēnan’ dēvā dēvā , ēnamēnan’ dēvā budh’yan’tē

budh’yan’tē dēvā , ēnamēnan’ dēvā budh’yan’tē |

41. dēvā budh’yan’tē budh’yan’tē dēvā dēvā budh’yan’tē |

42. budh’yan’ta , iti budh’yan’tē ||

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––– –––––––

[KYV TS 4-5]

1. namas’ sōmāya sōmāya namō namas’ sōmāya cha

cha sōmāya namō namas’ sōmāya cha |

2. sōmāya cha cha sōmāya sōmāya cha rud’rāya

rud’rāya cha sōmāya sōmāya cha rud’rāya |

Namas Sōmāya Cha (ghana pāṭhaḥa)

ww

w S

ai V

eda

net

Page 68: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

66

Namas Sōmāya Cha (ghana pāṭhaḥa)

3. cha rud’rāya rud’rāya cha cha rud’rāya cha cha

rud’rāya cha cha rud’rāya cha |

4. rud’rāya cha cha rud’rāya rud’rāya cha namō namaśh’cha rud’rāya rud’rāya cha namaḥa |

5. cha namō namaśh’cha cha namas’tām’rāya

tām’rāya namaśh’cha cha namas’tām’rāya |

6. namas’tām’rāya tām’rāya namō namas’tām’rāya cha cha tām’rāya namō namas’tām’rāya cha |

7. tām’rāya cha cha tām’rāya tām’rāya

chāruṇāyāruṇāya cha tām’rāya tām’rāya chāruṇāya |

8. chāruṇāyāruṇāya cha chāruṇāya cha chāruṇāya cha chāruṇāya cha |

9. aruṇāya cha chāruṇāyāruṇāya cha namō

namaśh’chāruṇāyāruṇāya cha namaḥa |

10. cha namō namaśh’cha cha namaśh’ śhaṅ’gāya

śhaṅ’gāya namaśh’cha cha namaśh’ śhaṅ’gāya |

11. namaśh’ śhaṅ’gāya śhaṅ’gāya namō namaśh’ śhaṅ’gāya cha cha śhaṅ’gāya namō namaśh’ śhaṅ’gāya cha |

12. śhaṅ’gāya cha cha śhaṅ’gāya śhaṅ’gāya cha paśhupatayē paśhupatayē cha śhaṅ’gāya

śhaṅ’gāya cha paśhupatayē |

13. cha paśhupatayē paśhupatayē cha cha paśhupatayē

cha cha paśhupatayē cha cha paśhupatayē cha | ww

w S

ai V

eda

net

Page 69: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

67

Namas Sōmāya Cha (ghana pāṭhaḥa)

14. paśhupatayē cha cha paśhupatayē paśhupatayē

cha namō namaśh’cha paśhupatayē paśhupatayē cha namaḥa |

15. paśhupataya , iti paśhu – patayē |

16. cha namō namaśh’cha cha nama ,

ug’rāyōg’rāya namaśh’cha cha nama , ug’rāya |

17. nama , ug’rāyōg’rāya namō nama ,

ug’rāya cha chōg’rāya namō nama , ug’rāya cha |

18. ug’rāya cha chōg’rāyōg’rāya cha bhīmāya

bhīmāya chōg’rāyōg’rāya cha bhīmāya |

19. cha bhīmāya bhīmāya cha cha bhīmāya cha cha

bhīmāya cha cha bhīmāya cha |

20. bhīmāya cha cha bhīmāya bhīmāya cha namō namaśh’cha bhīmāya bhīmāya cha namaḥa |

21. cha namō namaśh’cha cha namō ,

ag’rēvadhāyāāg’rēvadhāya namaśh’cha

cha namō , ag’rēvadhāya |

22. namō , ag’rēvadhāyāāg’rēvadhāya namō

namō , ag’rēvadhāya cha chāg’rēvadhāya namō

namō , ag’rēvadhāya cha |

23. ag’rēvadhāya cha chāg’rēvadhāyāāg’rēvadhāya cha dūrēvadhāya dūrēvadhāya

chāg’rēvadhāyāāg’rēvadhāya cha dūrēvadhāya |

24. ag’rēvadhāyēt’yag’rē – vadhāya | ww

w S

ai V

eda

net

Page 70: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

68

Namas Sōmāya Cha (ghana pāṭhaḥa)

25. cha dūrēvadhāya dūrēvadhāya cha cha dūrēvadhāya cha cha dūrēvadhāya cha cha dūrēvadhāya cha |

26. dūrēvadhāya cha cha dūrēvadhāya dūrēvadhāya cha namō namaśh’cha dūrēvadhāya dūrēvadhāya cha namaḥa |

27. dūrēvadhāyēti dūrē – vadhāya |

28. cha namō namaśh’cha cha namō han’trē

han’trē namaśh’cha cha namō han’trē |

29. namō han’trē han’trē namō namō han’trē cha cha han’trē namō namō han’trē cha |

30. han’trē cha cha han’trē han’trē cha hanīyasē

hanīyasē cha han’trē han’trē cha hanīyasē |

31. cha hanīyasē hanīyasē cha cha hanīyasē

cha cha hanīyasē cha cha hanīyasē cha |

32. hanīyasē cha cha hanīyasē hanīyasē cha namō

namaśh’cha hanīyasē hanīyasē cha namaḥa |

33. cha namō namaśh’cha cha namō vṛk’ṣhēbh’yō

vṛk’ṣhēbh’yō namaśh’cha cha namō

vṛk’ṣhēbh’yaḥa |

34. namō vṛk’ṣhēbh’yō vṛk’ṣhēbh’yō namō

namō vṛk’ṣhēbh’yō harikēśhēbh’yō harikēśhēbh’yō vṛk’ṣhēbh’yō namō

namō vṛk’ṣhēbh’yō harikēśhēbh’yaḥa | ww

w S

ai V

eda

net

Page 71: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

69

Namas Sōmāya Cha (ghana pāṭhaḥa)

35. vṛk’ṣhēbh’yō harikēśhēbh’yō harikēśhēbh’yō

vṛk’ṣhēbh’yō vṛk’ṣhēbh’yō harikēśhēbh’yō

namō namō harikēśhēbh’yō vṛk’ṣhēbh’yō

vṛk’ṣhēbh’yō harikēśhēbh’yō namaḥa |

36. harikēśhēbh’yō namō namō harikēśhēbh’yō harikēśhēbh’yō namas’tārāya tārāya namō harikēśhēbh’yō harikēśhēbh’yō namas’tārāya |

37. harikēśhēbh’ya , iti hari – kēśhēbh’yaḥa |

38. namas’tārāya tārāya namō namas’tārāya namō namas’tārāya namō namas’tārāya namaḥa |

39. tārāya namō namas’tārāya tārāya namaśh’

śham’bhavē śham’bhavē namas’tārāya

tārāya namaśh’ śham’bhavēē |

40. namaśh’ śham’bhavē śham’bhavē namō

namaśh’ śham’bhavē cha cha śham’bhavē

namō namaśh’ śham’bhavē cha |

41. śham’bhavē cha cha śham’bhavē śham’bhavē

cha mayōbhavē mayōbhavē cha śham’bhavē

śham’bhavē cha mayōbhavēē |

42. śham’bhava , iti śham – bhavēē |

43. cha mayōbhavē mayōbhavē cha cha mayōbhavē

cha cha mayōbhavē cha cha mayōbhavē cha |

ww

w S

ai V

eda

net

Page 72: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

70

Namas Sōmāya Cha (ghana pāṭhaḥa)

44. mayōbhavē cha cha mayōbhavē mayōbhavē

cha namō namaśh’cha mayōbhavē

mayōbhavē cha namaḥa |

45. mayōbhava , iti mayaḥa – bhavēē |

46. cha namō namaśh’cha cha namaśh’ śhaṅ’karāya śhaṅ’karāya namaśh’cha cha namaśh’ śhaṅ’karāya |

47. namaśh’ śhaṅ’karāya śhaṅ’karāya namō namaśh’ śhaṅ’karāya cha cha śhaṅ’karāya namō namaśh’ śhaṅ’karāya cha |

48. śhaṅ’karāya cha cha śhaṅ’karāya śhaṅ’karāya cha

mayas’karāya mayas’karāya cha śhaṅ’karāya śhaṅ’karāya cha mayas’karāya |

49. śhaṅ’karāyēti śham – karāya |

50. cha mayas’karāya mayas’karāya cha cha mayas’karāya cha cha mayas’karāya cha cha mayas’karāya cha |

51. mayas’karāya cha cha mayas’karāya

mayas’karāya cha namō namaśh’cha mayas’karāya mayas’karāya cha namaḥa |

52. mayas’karāyēti mayaḥa – karāya |

53. cha namō namaśh’cha cha namaśh’ śhivāya

śhivāya namaśh’cha cha namaśh’ śhivāya | ww

w S

ai V

eda

net

Page 73: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

71

Namas Sōmāya Cha (ghana pāṭhaḥa)

54. namaśh’ śhivāya śhivāya namō namaśh’ śhivāya cha cha śhivāya namō namaśh’ śhivāya cha |

55. śhivāya cha cha śhivāya śhivāya cha śhivatarāya

śhivatarāya cha śhivāya śhivāya cha śhivatarāya |

56. cha śhivatarāya śhivatarāya cha cha śhivatarāya

cha cha śhivatarāya cha cha śhivatarāya cha |

57. śhivatarāya cha cha śhivatarāya

śhivatarāya cha namō namaśh’cha śhivatarāya

śhivatarāya cha namaḥa |

58. śhivatarāyēti śhiva – tarāāya |

59. cha namō namaśh’cha cha namas’tīr’thyāya

tīr’thyāya namaśh’cha cha namas’tīr’thyāya |

60. namas’tīr’thyāya tīr’thyāya namō namas’tīr’thyāya

cha cha tīr’thyāya namō namas’tīr’thyāya cha |

61. tīr’thyāya cha cha tīr’thyāya tīr’thyāya cha kūl’yāya

kūl’yāya cha tīr’thyāya tīr’thyāya cha kūl’yāya |

62. cha kūl’yāya kūl’yāya cha cha kūl’yāya

cha cha kūl’yāya cha cha kūl’yāya cha |

63. kūl’yāya cha cha kūl’yāya kūl’yāya cha namō

namaśh’cha kūl’yāya kūl’yāya cha namaḥa |

64. cha namō namaśh’cha cha nama[fp]’ pār’yāya

pār’yāya namaśh’cha cha nama[fp]’ pār’yāya |

ww

w S

ai V

eda

net

Page 74: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

72

Namas Sōmāya Cha (ghana pāṭhaḥa)

65. nama[fp]’ pār’yāya pār’yāya namō nama[fp]’

pār’yāya cha cha pār’yāya namō

nama[fp]’ pār’yāya cha |

66. pār’yāya cha cha pār’yāya pār’yāya

chāvār’yāyāvār’yāya cha pār’yāya

pār’yāya chāvār’yāya |

67. chāvār’yāyāvār’yāya cha chāvār’yāya cha

chāvār’yāya cha chāvār’yāya cha |

68. avār’yāya cha chāvār’yāyāvār’yāya cha namō

namaśh’chāvār’yāyāvār’yāya cha namaḥa |

69. cha namō namaśh’cha cha nama[fp]’ prataraṇāyap’ prataraṇāya namaśh’cha

cha nama[fp]’ prataraṇāya |

70. nama[fp]’ prataraṇāyap’ prataraṇāya namō nama[fp]’ prataraṇāya cha chap’ prataraṇāya namō nama[fp]’ prataraṇāya cha |

71. prataraṇāya cha chap’ prataraṇāyap’ prataraṇāya

chōt’taraṇāyōt’taraṇāya chap’ prataraṇāyap’ prataraṇāya chōt’taraṇāya |

72. prataraṇāyētip’ pra – taraṇāya |

73. chōt’taraṇāyōt’taraṇāya cha chōt’taraṇāya cha

chōt’taraṇāya cha chōt’taraṇāya cha |

74. ut’taraṇāya cha chōt’taraṇāyōt’taraṇāya cha namō namaśh’chōt’taraṇāyōt’taraṇāya cha namaḥa | ww

w S

ai V

eda

net

Page 75: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

73

Namas Sōmāya Cha (ghana pāṭhaḥa)

75. ut’taraṇāyēt’yute – taraṇāya |

76. cha namō namaśh’cha cha nama , ātār’yāyā

(ā)tār’yāya namaśh’cha cha nama , ātār’yāya |

77. nama , ātār’yāyā (ā)tār’yāya namō nama , ātār’yāya

cha chā (ā)tār’yāya namō nama , ātār’yāya cha |

78. ātār’yāya cha chā (ā)tār’yāyā (ā)tār’yāya chā

(ā)lād’yāyā (ā)lād’yāya chā (ā)tār’yāyā (ā)tār’yāya

chā (ā)lād’yāya |

79. ātār’yāyēt’yāā – tār’yāya |

80. chā (ā)lād’yāyā (ā)lād’yāya cha chā (ā)lād’yāya cha

chā (ā)lād’yāya cha chā (ā)lād’yāya cha |

81. ālād’yāya cha chā (ā)lād’yāyā (ā)lād’yāya cha namō

namaśh’chā (ā)lād’yāyā (ā)lād’yāya cha namaḥa |

82. ālād’yāyēt’yāā – lād’yāya |

83. cha namō namaśh’cha cha namaśh’

śhaṣh’pyāya śhaṣh’pyāya namaśh’cha cha

namaśh’ śhaṣh’pyāya |

84. namaśh’ śhaṣh’pyāya śhaṣh’pyāya namō namaśh’

śhaṣh’pyāya cha cha śhaṣh’pyāya namō

namaśh’ śhaṣh’pyāya cha |

85. śhaṣh’pyāya cha cha śhaṣh’pyāya śhaṣh’pyāya cha

phēn’yāya phēn’yāya cha śhaṣh’pyāya

śhaṣh’pyāya cha phēn’yāya | ww

w S

ai V

eda

net

Page 76: VEDA MANTRAS VOL 2 RCCS www Sai Veda net V2 rccs.pdf · vayam’ bhagam’m’ mit’ramadi-tin’ dak’ṣha-mas’ridham’m | ar’yamaṇaṁ’ varu-ṇaṁ’ sōma-maśh’vinā

74

Namas Sōmāya Cha (ghana pāṭhaḥa)

86. cha phēn’yāya phēn’yāya cha cha phēn’yāya

cha cha phēn’yāya cha cha phēn’yāya cha |

87. phēn’yāya cha cha phēn’yāya

phēn’yāya cha namō namaśh’cha phēn’yāya

phēn’yāya cha namaḥa |

88. cha namō namaśh’cha cha namas’ sikat’yāya

sikat’yāya namaśh’cha cha namas’ sikat’yāya |

89. namas’ sikat’yāya sikat’yāya namō namas’

sikat’yāya cha cha sikat’yāya namō

namas’ sikat’yāya cha |

90. sikat’yāya cha cha sikat’yāya sikat’yāya chap’

pravāh’yāyap’ pravāh’yāya cha sikat’yāya

sikat’yāya chap’ pravāh’yāya |

91. chap’ pravāh’yāyap’ pravāh’yāya cha chap’

pravāh’yāya cha chap’ pravāh’yāya

cha chap’ pravāh’yāya cha |

92. pravāh’yāya cha chap’ pravāh’yāyap’

pravāh’yāya cha |

93. pravāh’yāyētip’ pra – vāh’yāya |

94. chēti cha |

śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || w

ww

Sai

Ved

a ne

t